________________ 4. 6. 16 ] महाभारते [4. 8. 1 वैशंपायन उवाच / सहस्रनेत्रप्रतिमो हि दृश्यसे। एवं स लब्ध्वा तु वरं समागमं श्रिया च रूपेण च विक्रमेण च विराटराजेन नरर्षभस्तदा। प्रभासि तातानवरो नरेष्विह // 6 उवास वीरः परमार्चितः सुखी भीम उवाच / न चापि कश्चिञ्चरितं बुबोध तत् // 16 नरेन्द्र सूदः परिचारकोऽस्मि ते इति श्रीमहाभारते विराटपर्वणि षष्ठोऽध्यायः // 6 // जानामि सपान्प्रथमेन केवलान् / आस्वादिता ये नृपते पुराभववैशंपायन उवाच / न्युधिष्ठिरेणापि नृपेण सर्वशः // 7 अथापरो भीमबलः श्रिया ज्वल बलेन तुल्यश्च न विद्यते मया नुपाययौ सिंहविलासविक्रमः / नियुद्धशीलश्च सदैव पार्थिव / . खजं च दर्वी च करेण धारय गजैश्च सिंहैश्च समेयिवानहं नसिं च कालाङ्गमकोशमव्रणम् / / 1 सदा करिष्यामि तवानघ प्रियम् // 8 स सूदरूपः परमेण वर्चसा विराट उवाच / __ रविर्यथा लोकमिमं प्रभासयन् / ददामि ते हन्त वरं महानसे सुकृष्णवासा गिरिराजसारवा तथा च कुर्याः कुशलं हि भाषसे / ___ स मत्स्यराजं समुपेत्य तस्थिवान् // 2 न चैव मन्ये तव कर्म तत्समं तं प्रेक्ष्य राजा वरयन्नुपागतं समुद्रनेमि पृथिवीं त्वमर्हसि // 9 ___ ततोऽब्रवीज्जानपदान्समागतान् / यथा हि कामस्तव तत्तथा कृतं सिंहोन्नतांसोऽयमतीव रूपवा ___महानसे त्वं भव मे पुरस्कृतः / प्रदृश्यते को नु नरर्षभो युवा // 3 नराश्च ये तत्र ममोचिताः पुरा अदृष्टपूर्वः पुरुषो रविर्यथा .. भवस्व तेषामधिपो मया कृतः // 10 वितर्कयन्नास्य लभामि संपदम् / वैशंपायन उवाच / तथास्य चित्तं ह्यपि संवितर्कय तथा स भीमो विहितो महानसे नरर्षभस्याद्य न यामि तत्त्वतः // 4 __विराटराज्ञो दयितोऽभवदृढम् / ततो विराटं समुपेत्य पाण्डवः उवास राजन्न च तं पृथग्जनो सुदीनरूपो वचनं महामनाः / बुबोध तत्रानुचरश्च कश्चन // 11 उवाच सूदोऽस्मि नरेन्द्र बल्लवो इति श्रीमहाभारते विराटपर्वणि सप्तमोऽध्यायः // 7 // - भजस्व मां व्यञ्जनकारमुत्तमम् // 5 विराट उवाच / वैशंपायन उवाच / न सूदतां मानद श्रद्दधामि ते ततः केशान्समुत्क्षिप्य वेल्लितानाननिन्दितान् / -808 -