________________ 4. 6. 2] विराटपर्व [4. 6. 15 महानुभावो नरराजसत्कृतो गोत्रं च नामापि च शंस तत्त्वतः दुरासदस्तीक्ष्णविषो यथोरगः // 2 किं चापि शिल्पं तव विद्यते कृतम् // 9 बलेन रूपेण नरर्षभो महा युधिष्ठिर उवाच / नथार्चिरूपेण यथामरस्तथा। युधिष्ठिरस्यासमहं पुरा सखा महाभ्रजालैरिव संवृतो रवि वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः / यथानलो भस्मवृतश्च वीर्यवान् // 3 अक्षान्प्रवप्तुं कुशलोऽस्मि देविता तमापतन्तं प्रसमीक्ष्य पाण्डवं कङ्केति नाम्नास्मि विराट विश्रुतः // 10 विराटराडिन्दुमिवाभ्रसंवृतम्। विराट उवाच। मब्रिद्विजान्सतमुखान्विशस्तथा ददामि ते हन्त वरं यमिच्छसि ये चापि केचित्परिषत्समासते। . प्रशाधि मत्स्यान्वशगो ह्यहं तव / पप्रच्छ कोऽयं प्रथमं समेयिवा प्रिया हि धूर्ता मम देविनः सदा __ननेन योऽयं प्रसमीक्षते सभाम् // 4 भवांश्च देवोपम राज्यमर्हति // 11 न तु द्विजोऽयं भविता नरोत्तमः युधिष्ठिर उवाच / ___ पतिः पृथिव्या इति मे मनोगतम् / आप्तो विवादः परमो विशां पते न चास्य दासो न रथो न कुण्डले न विद्यते किंचन मत्स्य हीनतः / समीपतो भ्राजति चायमिन्द्रवत् // 5 न मे जितः कश्चन धारयेद्धनं शरीरलिङ्गैरुपसूचितो ह्ययं वरो ममैषोऽस्तु तव प्रसादतः // 12 ___ मूर्धाभिषिक्तोऽयमितीव मानसम् / विराट उवाच। समीपमायाति च मे गतव्यथो हन्यामवध्यं यदि तेऽप्रियं चरे'यथा गजस्तामरसीं मदोत्कटः॥ 6 प्रव्राजयेयं विषयाहिजास्तथा / वितर्कयन्तं तु नरर्षभस्तदा शृण्वन्तु मे जानपदाः समागताः युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् / कको यथाहं विषये प्रभुस्तथा // 13 सम्राडिजानात्विह जीवितार्थिनं समानयानो भवितासि मे सखा .. विनष्टसर्वस्वमुपागतं द्विजम् // 7 __ प्रभूतवस्रो बहुपानभोजनः। इहाहमिच्छामि तवानघान्तिके पश्येस्त्वमन्तश्च बहिश्च सर्वदा वस्तुं यथा कामचरस्तथा विभो / ___ कृतं च ते द्वारमपावृतं मया // 14 तमब्रवीत्स्वागतमित्यनन्तरं ये त्वानुवादेयुरवृत्तिकर्शिता राजा प्रहृष्टः प्रतिसंगृहाण च // 8 ब्रयाश्च तेषां वचनेन मे सदा / / कामेन ताताभिवदाम्यहं त्वां दास्यामि सर्वं तदहं न संशयो .. कस्यासि राज्ञो विषयादिहागतः / न ते भयं विद्यति संनिधौ मम // 15 -807 -