________________ 1. 48. 10] आदिपर्व [1. 49. 10 एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः / आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह // 10 प्रतिषेत्स्यति मां पूर्व स्वयमाह पितामहः // 25 जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ / तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् / अहयः प्रापतस्तत्र घोराः प्राणिभयावहाः // 11 ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् // 26 वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः। इति श्रीमहाभारते आदिपर्वणि ववौ गन्धश्च तमलो दह्यतामनिशं तदा // 12 अष्टचत्वारिंशोऽध्यायः॥ 48 // पततां चैव नागानां धिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चामिना भृशम् // 13 सूत उवाच। तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् / . तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा / गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् // 14 वासुकेर्नागराजस्य वचनादिदमब्रवीत् // 1 ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः / अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः / अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् / / 15 / कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम॥२ तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक / आस्तीक उवाच / भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन // 16 किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। प्रसादितो मया पूर्वं तवार्थाय पितामहः / तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा // 3 तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः॥१७ सूत उवाच। एवमाश्वासितस्तेन ततः स भुजगोत्तमः / तत आचष्ट सा तस्मै बान्धवानां हितैषिणी / उवास भवने तत्र शक्रस्य मुदितः सुखी // 18 भगिनी नागराजस्य जरत्कारुरविक्लवा // 4 अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः / भुजगानामशेषाणां माता कदूरिति श्रुतिः / अल्पशेषपरीवारो वासुकिः पर्यतप्यत // 19 तया शप्ता रुषितया सुता यस्मान्निबोध तत् // 5 कश्मलं चाविशदोरं वासुकिं पन्नगेश्वरम् / उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम / स घूर्णमानहृदयो भगिनीमिदमब्रवीत् // 20 विनतानिमित्तं पणिते दासभावाय पुत्रकाः // 6 दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च / जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः / सीदामीव च संमोहाद्वर्णतीव च मे मनः // 21 तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ // 7 दृष्टिभ्रमति मेऽतीव हृदयं दीर्यतीव च। तां च शप्तवतीमेवं साक्षाल्लोकपितामहः। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ // 22 एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च // 8 पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया।। वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् / / 23 अमृते मथिते तात देवाशरणमीयिवान् // 9 अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः / सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् / जरत्कारोः पुरा दत्ता सा बाह्यस्मान्सबान्धवान्॥२४ / भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् // 10 - 69 -