________________ 3. 259. 29 ] आरण्यकपर्व [3. 260. 13 विभीषण उवाच। | हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः // 1 परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् / अग्निरुवाच / अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे // 30 | यः स विश्रवसः पुत्रो दशग्रीवो महाबलः / ब्रह्मोवाच / अवध्यो वरदानेन कृतो भगवता पुरा // 2 यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन / | स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः / नाधर्मे रमते बुद्धिरमरत्वं ददामि ते // 31 . ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते // 3 मार्कण्डेय उवाच / ब्रह्मोवाच / राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते। न स देवासुरैः शक्यो युद्धे जेतुं विभावसो। लङ्कायाच्यावयामास युधि जित्वा धनेश्वरम् / / 32 विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे // 4 / हित्वा स भगवालङ्कामाविंशद्गन्धमादनम् / तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। . . गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह // 33 विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति // 5 विमानं पुष्पकं तस्य जहाराक्रम्य रावणः / मार्कण्डेय उवाच / शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति // 34 पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् / यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति / सर्वैर्देवगणैः साधं संभवध्वं महीतले // 6 अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि॥३५ विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः / विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् / जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् // 7 अन्वगच्छन्महाराज श्रिया परमया युतः॥ 36 ततो भागानुभागेन देवगन्धर्वदानवाः / तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः / अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा // 8 सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः // 37 तेषां समक्षं गन्धर्वी दुन्दुभी नाम नामतः / राक्षसाः 'पुरुषादाश्च पिशाचाश्च महाबलाः / शशास वरदो देवो देवकार्यार्थसिद्धये // 9 सर्वे समेत्य राजानमभ्यषिश्चन्दशाननम् / / 38 पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः / दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः / मन्थरा मानुषे लोके कुब्जा समभवत्तदा // 10 आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः / / 39 शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। रावयामास लोकान्यत्तस्माद्रावण उच्यते / वानरक्षवरस्त्रीषु जनयामासुरात्मजान् / दशग्रीवः कामबलो देवानां भयमादधत् // 40 तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च // 11 इति श्रीमहाभारते आरण्यकपर्वणि भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः। ____ एकोनषष्टयधिकद्विशततमोऽध्यायः // 259 // वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा // 12 260 कामवीर्यधराश्चैव सर्वे युद्धविशारदाः / मार्कण्डेय उवाच / नागायुतसमप्राणा वायुवेगसमा जवे / ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा / / यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः // 13. .. -743 -