________________ 3. 256.7] महाभारते [ 3. 257.4 द्रौपद्यास्तदनस्याः परिक्लेष्टा नराधमः // 7 गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् / किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी / संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः // 22 त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे / / 8 धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः। एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः / साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ // 23 अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा // 9 एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः / विकल्पयित्वा राजानं ततः प्राह वृकोदरः / जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत // 24 जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु // 10 स देवं शरणं गत्वा विरूपाक्षमुमापतिम् / दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च / तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः // 25 एवं ते जीवितं दद्यामेष युद्धजितो विधिः // 11 बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः / एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः।। वरं चास्मै ददौ देवः स च जग्राह तच्छृणु // 26 प्रोवाच पुरुषव्याघ्र भीममाहवशोभिनम् // 12 समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् / तत एनं विचेष्टन्तं बद्धा पार्थो वृकोदरः / इति राजाब्रवीदेवं नेति देवस्तमब्रवीत् // 27 रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् // 13 अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि / ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा। ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् // 28 अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् // 14 यमाहुरजितं देवं शङ्खचक्रगदाधरम् / दर्शयामास भीमस्तु तदवस्थं जयद्रथम् / प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते // 29 तं राजा प्राहसदृष्ट्वा मुच्यतामिति चाब्रवीत् // 15 एवमुक्तस्तु नृपतिः स्वमेव, भवनं ययौ / राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै / पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा // 30 दासभावं गतो ह्येष पाण्डूनां पापचेतनः // 16 इति श्रीमहाभारते आरण्यकपर्वणि तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः / षट्पञ्चाशदधिकद्विशततमोऽध्यायः // 256 // मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् // 17 द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् / जनमेजय उवाच / दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः॥१८ एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् / स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् / / अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः // 1 ववन्दे विह्वलो राजा तांश्च सर्वान्मुनीस्तदा // 19 वैशंपायन उवाच / ' तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः / एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् / तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना // 20 / आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः // 2 अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः कचित्।। तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् / स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् / / मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः // 3 एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः // 21 | मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् / -740 257