________________ 3. 245. 6] आरण्यकपर्व [3. 245. 34 स च भीमो महातेजाः सर्वेषामुत्तमो बली। काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः // 20 युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् // 6 / सत्यवादी लभेतायुरनायासमथार्जवी। अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः / अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् // 21 वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः // 7 दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति / कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः / न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् // 22 आजगाम महायोगी पाण्डवानवलोककः // 8 संविभक्ता च दाता च भोगवान्सुखवान्नरः / तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः / / भवत्यहिंसकश्चैव परमारोग्यमभुते // 23 प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि // 9 मान्यान्मानयिता जन्म कुले महति विन्दति / तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः / व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः // 24 तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः // 10 शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा। तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः / प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः // 25 महर्षिरनुकम्पार्थमब्रवीद्वाष्पगद्गदम् // 11 युधिष्ठिर उवाच / युधिष्ठिर महाबाहो शृणु धर्मभृतां वर / भगवन्दानधर्माणां तपसो वा महामुने / नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् // 12 / किं स्विद्वहुगुणं प्रेत्य किं वा दुष्करमुच्यते॥२६ सुखदुःखे हि पुरुषः पर्यायेणोपसेवते / व्यास उवाच। नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ // 13 दानान्न दुष्करतरं पृथिव्यामस्ति किंचन। प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया / अर्थे हि महती तृष्णा स च दुःखेन लभ्यते॥२७ उदयास्तमयज्ञो हि न शोचति न हृष्यति // 14 परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् / सुखमापतितं सेवेद्दुःखमापतितं सहेत् / प्रविशन्ति नरा वीराः समुद्रमटवीं तथा // 28 कालप्राप्तमुपासीत सस्यानामिव कर्षकः // 15 / कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः / तपसो हि परं नास्ति तपसा विन्दते महत् / / पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः // 29 नासाध्यं तपसः किंचिदिति बुध्यस्व भारत // 16 तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः / सत्यमार्जवमक्रोधः संविभागो दमः शमः / न दुष्करतरं दानात्तस्मादानं मतं मम // 30 अनसूयाविहिंसा च शौचमिन्द्रियसंयमः / विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् / साधनानि महाराज नराणां पुण्यकर्मणाम् // 17 पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् // 31 अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः। अन्यायसमुपात्तेन दानधर्मो धनेन यः / कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः // 18 क्रियते न स कर्तारं त्रायते महतो भयात् // 32 इह यत्क्रियते कर्म तत्परत्रोपभुज्यते / पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर / तस्माच्छरीरं युञ्जीत तपसा नियमेन च // 19 / मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् // 33 यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च / / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / -725 -