________________ 3. 238. 29] . आरण्यकपर्व [ 3. 239.8 विदीर्येत्सनगा भूमिॉश्चापि शकलीभवेत् / तैः संगम्य नृपार्थाय यतितव्यं यथातथम् // 41 रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् // 29 यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः / वायुः शैघ्यमथो जह्याद्धिमवांश्च परिव्रजेत् / यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना // 42 शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् // 30 न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम / न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् / स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः / / 43 पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह। शूराश्च बलवन्तश्च संयुगेष्वपलायिनः / त्वमेव नः कुले राजा भविष्यसि शतं समाः॥३१ भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः // 44 एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह। पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे / / पादौ संगृह्य मानाही भ्रातुर्येष्ठस्य भारत // 32 सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् / तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ / . उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि // 45 अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत // 33 अवश्यमेव नृपते राज्ञो विषयवासिभिः / विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव / / प्रियाण्याचरितव्यानि तत्र का परिदेवना // 46 न शोकः शोचमानस्य विनिवर्तेत कस्यचित् // 34 मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि / यदा च शोचतः शोको व्यसनं नापकर्षति / . स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन // 47 सामर्थ्य किं त्वतः शोके शोचमानौ प्रपश्यथः।। नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ / धृतिं गृह्णीत मा शत्रूशोचन्तौ नन्दयिष्यथः॥३५ / प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि // 48 कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् / वैशंपायन उवाच / नित्यमेव प्रियं कार्य राज्ञो विषयवासिभिः / एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा / पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः।।३६ / नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः // 49 नाहस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा। इति श्रीमहाभारते आरण्यकपर्वणि विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते / अष्टात्रिंशदधिकद्विशततमोऽध्यायः // 238 // उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् / / 37 239 राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् / वैशंपायन उवाच / किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि / / प्रायोपविष्टं राजानं दुर्योधनममर्षणम् / सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन / / 38 / उवाच सान्त्वयनराजशकुनिः सौबलस्तदा // 1 सेनाजीवैश्च कौरव्य तथा विषयवासिभिः / सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया / अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्॥३९ / मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् / प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् / / त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि // 2 / निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः॥४० | अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया / सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः। - यः समुत्पतितं हर्ष दैन्यं वा न नियच्छति / -717 - पण