________________ 3. 209. 12] महाभारते [ 3. 210. 14 अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् // 12 210 विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् / मार्कण्डेय उवाच / विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु // 13 / काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः / आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्। अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः // 1 अग्निः स निष्कृति म शोभयत्यभिसेवितः // 14 अचरन्त तपस्तीव्र पुत्रार्थे बहुवार्षिकम् / अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः। पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् // 2 तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः॥१५ महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ / यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति / / जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः // 3 तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् / / 16 समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा। अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् / त्वनेत्रे च सुवर्णाभे कृष्णे जो च भारत // 4 स यज्ञे विश्वभुङ् नाम सर्वलोकेषु भारत // 17 पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः / ब्रह्मचारी यतात्मा च सततं विपुलव्रतः / पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः // 5 ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् // 18 दश वर्षसहस्राणि तपस्तप्त्वा महातपाः / प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया / जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् // 6 तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः // 19 बृहद्रथंतरं मूों वक्त्राच्च तरसाहरौ / वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः / / शिवं नाभ्यां बलादिन्द्रं वाय्वनी प्राणतोऽसृजत्॥ ऊर्श्वभागप्रभाङ नाम कविः प्राणाश्रितस्तु सः।।२० बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह / उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते। एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् // 8 ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः // 21 बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः / यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः / भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः॥९ क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका / प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः। खाहेति दारुणा करा सर्वभूतेषु तिष्ठति // 22 देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् // 10 त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन / अमीममतिभीमं च भीमं भीमबलाबलम् / अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः // 23 एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः // 11 संहर्षाद्धारयन्क्रोधं धन्वी लग्वी रथे स्थितः / सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् / समरे नाशयेच्छवूनमोघो नाम पावकः // 24 मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः // 12 उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः। सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् / महावाचं त्वजनयत्सकामाश्वं हि यं विदुः // 25 सुराणामपि हन्तारं पञ्चैतानसृजत्तपः // 13 त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् / इति श्रीमहाभारते आरण्यकपर्वणि नवाधिकद्विशततमोऽध्यायः // 209 // | मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः // 14 -682 -