________________ 3. 203. 8] आरण्यकपर्व [ 3. 203. 34 यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते // 8 धातुष्वग्निस्तु विततः स तु वायुसमीरितः। वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते। रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति // 21 मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् // 9 प्राणानां संनिपातात्तु संनिपातः प्रजायते / ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् / ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् // 22 न चास्य संयमो नाम क्वचिद्भवति कश्चन // 10 अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ / शूद्रयोनौ हि जातस्य स्वगुणानुपतिष्ठतः / / समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः / / 23 वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च // 11 तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः / आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते / स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् / / 24 गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि // 12 अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते / ब्राह्मण उवाच / / स ऊर्ध्वमागम्य पुनः समुरिक्षपति पावकम् // 25 पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् / पक्काशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः। अवकाशविशेषेण कथं वर्तयतेऽनिलः // 13 नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः॥२६ ___मार्कण्डेय उवाच।। प्रवृत्ता हृदयात्सर्वास्तिर्यगूलमधस्तथा / प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर / वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः // 27 व्याधः स कथयामास ब्राह्मणाय महात्मने / / 14 योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् / व्याध उवाच / जितक्लमासना धीरा मूर्धन्यात्मानमादधुः / मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् / एवं सर्वेषु विततौ प्राणापानौ हि देहिषु // 28 प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते / एकादशविकारात्मा कलासंभारसंभृतः / भूतं भव्यं भविष्यच्च सर्व प्राणे प्रतिष्ठितम् // 15 मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् // 29 श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे / तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः / स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः / / आत्मानं तं विजानीहि नित्यं योगजितात्मकम्॥३० मनो बुद्धिरहंकारो भूतानां विषयश्च सः // 16 देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे। . एवं त्विह स सर्वत्र प्राणेन परिपाल्यते / क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् / / 31 पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः // 17 जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा / बस्तिमूले गुदे चैव पावकः समुपाश्रितः। जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् // 32 वहन्मत्रं पुरीषं चाप्यपानः परिवर्तते // 18 सचेतनं जीवगुणं वदन्ति प्रयत्ने कर्मणि बले य एकत्रिषु वर्तते / स चेष्टते चेष्ट्रयते च सर्वम् / उदान इति तं प्राहुरध्यात्मविदुषो जनाः // 19 ततः परं क्षेत्रविदो वदन्ति संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः / / प्राकल्पयद्यो भुवनानि सप्त // 33 शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते // 20 / एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते / - -675 -