________________ 3. 190. 57 ] आरम्यकपर्व [ 3. 190. 71 मेवंविधानाम् / किं च ब्राह्मणानामश्वैः कार्यम् / साधु राजोवाच / . प्रतिगम्यतामिति // 57 // स गत्वैवमुपाध्यायाया- ये त्वा विदुर्ब्राह्मणं वामदेव पष्ट // 58 // तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोध- ___वाचा हन्तुं मनसा कर्मणा वा / परीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचो- ते त्वां सशिष्यमिह पातयन्तु दयत् / न चादाद्राजा // 59 // . मद्वाक्यनुन्नाः शितशूलासिहस्ताः // 65 वामदेव उवाच। वामदेव उवाच / प्रयच्छ वाम्यौ मम पार्थिव त्वं नानुयोगा ब्राह्मणानां भवन्ति ___ कृतं हि ते कार्यमन्यैरशक्यम् / ___ वाचा राजन्मनसा कर्मणा वा। मा त्वा वधीद्वरुणो घोरपाशै यस्त्वेवं ब्रह्म तपसान्वेति विद्वां. ब्रह्मक्षत्रस्यान्तरे वर्तमानः // 60 __ स्तेन श्रेष्ठो भवति हि जीवमानः // 66 राजोवाच / ____ मार्कण्डेय उवाच। अनड्वाहौ सुव्रतौ साधु दान्ता एवमुक्ते वामदेवेन राजवेतद्विप्राणां वाहनं वामदेव / न्समुत्तस्थू राक्षसा घोररूपाः / ताभ्यां याहि त्वं यत्र कामो महर्षे तैः शूलहस्तैर्वध्यमानः स राजा ____ छन्दांसि वै त्वादृशं संवहन्ति // 61 प्रोवाचेदं वाक्यमुच्चैस्तदानीम् // 67 वामदेव उवाच / इक्ष्वाकवो यदि ब्रह्मन्दलो वा छन्दांसि वै मादृशं संवहन्ति विधेया मे यदि वान्ये विशोऽपि / ___ लोकेऽमुष्मिन्पार्थिव यानि सन्ति / नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ अस्मिंस्तु लोके मम यानमेत नैवंविधा धर्मशीला भवन्ति // 68 . दस्मद्विधानामपरेषां च राजन् // 62 एवं ब्रुवन्नेव स यातुधानराजोवाच / ___ हतो जगामाशु महीं क्षितीशः / चत्वारो वा गर्दभास्त्वां वहन्तु ततो विदित्वा नृपतिं निपातित__ श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः / मिक्ष्वाकवो वै दलमभ्यषिश्चन् // 69 तैस्त्वं याहि क्षत्रियस्यैष वाहो राज्ये तदा तत्र गत्वा स विप्रः - मम वाम्यौ न तवैतौ हि विद्धि // 63 - प्रोवाचेदं वचनं वामदेवः। वामदेव उवाच / दलं राजानं ब्राह्मणानां हि देय+ - घोरं व्रतं ब्राह्मणस्यैतदाहु मेवं राजन्सर्वधर्मेषु दृष्टम् // 70 रेतद्राजन्यदिहाजीवमानः / बिभेषि चेत्त्वमधर्मान्नरेन्द्र अयस्मया घोररूपा महान्तो प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ / मा... वहन्तु त्वां शितशूलाश्चतुर्धा // 64 एतच्छ्रुत्वा वामदेवस्य वाक्यं -655 -