________________ 3. 189. 3] महाभारते [3. 189. 29 विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति // 3 धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर / कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च / धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति // 17 स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च // 4 निबोध च शुभां वाणी यां प्रवक्ष्यामि तेऽनघ / संस्तूयमानो विप्रेन्द्रर्मानयानो द्विजोत्तमान् / न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन / कल्किश्चरिष्यति महीं सदा दस्युवधे रतः // 5 ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया // 18 हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः / वैशंपायन उवाच / विक्रोशमानान्सुभृशं दस्यून्नेष्यति संशयम् // 6 मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः। .. ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत / उवाच वचनं धीमान्परमं परमद्युतिः॥ 19 भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा // 7 कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने / आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा। कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः // 20 यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे॥ 8 मार्कण्डेय उवाच / ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः / दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः / आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः॥९ अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः / जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह। चर धर्मं त्यजाधम पितॄन्देवांश्च पूजय // 21 सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति // 10 प्रमादाद्यत्कृतं तेऽभूत्सम्यग्दानेन तज्जय / नरा दानेषु निरता व्रतेषु नियमेषु च। अलं ते मानमाश्रित्य सततं परवान्भव // 22 जपयज्ञपरा विप्रा धर्मकामा मुदा युताः। विजित्य पृथिवीं सर्वां मोदमानः सुखी भव। पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् // 11 एष भूतो भविष्यश्च धर्मस्ते समुदीरितः / / 23 व्यवहाररता वैश्या भविष्यन्ति कृते युगे। न तेऽस्यविदितं किंचिदतीतानागतं भुवि / षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः // 12 तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः॥२४ शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च / एष कालो महाबाहो अपि सर्वदिवौकसाम् / एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा। मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः // 25 पश्चिमे युगकाले च यः स ते संप्रकीर्तितः // 13 मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ / सर्वलोकस्य विदिता युगसंख्या च पाण्डव / अतिशङ्कय वचो ह्येतद्धर्मलोपो भवेत्तव // 26 एतत्ते सर्वमाख्यातमतीतानागतं मया। जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ / वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् // 14 कर्मणा मनसा वाचा सर्वमेतत्समाचर // 27 एवं संसारमार्गा मे बहुशश्विरजीविना / युधिष्ठिर उवाच / दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् // 15 यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् / इदं चैवापरं भूयः सह भ्रातृभिरच्युत / तथा करिष्ये यत्नेन भवतः शासनं विभो / / 28 धर्मसंशयमोक्षार्थं निबोध वचनं मम // 16 / न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः। - 652 -