________________ 8. 184. 12] आरनकार्व [3. 184. 25 त्वयानुशिष्टोऽहमिहाद्य विद्या सरस्वत्युवाच / यदग्निहोत्रस्य व्रतं पुराणम् // 12 श्रेष्ठानि यानि द्विपदां वरिष्ठ सरस्वत्युवाच / यज्ञेषु विद्वन्नुपपादयन्ति / न चाशुचिर्नाप्यनिर्णिक्तपाणि तैरेवाहं संप्रवृद्धा भवामि ब्रिह्मविजुहुयान्नाविपश्चित् / __ आप्यायिता रूपवती च विप्र // 19 बुभुक्षवः शुचिकामा हि देवा यचापि द्रव्यमुपयुज्यते ह ___नाश्रधानाद्धि हविर्जुषन्ति॥१३ वानस्पत्यमायसं पार्थिवं वा। नाश्रोत्रियं देवव्ये नियुझ्या दिव्येन रूपेण च प्रज्ञया च ___ मोघं परा सिञ्चति तादृशो हि। तेनैव सिद्धिरिति विद्धि विद्वन् // 20 अपूर्णमश्रोत्रियमाह तार्क्ष्य ताक्ष्य उवाच / __ न वै तारग्जुहुयादग्निहोत्रम् // 14 कृशानुं ये जुह्वति श्रद्दधानाः इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः संप्रतीताः। . सत्यव्रता हुतशिष्टाशिनश्च / गवां लोकं प्राप्य ते पुण्यगन्धं आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः॥ 21 पश्यन्ति देवं परमं चापि सत्यम् // 15 तार्य उवाच / सरस्वत्युवाच। क्षेत्राभूतां परलोकभावे तं वै परं वेदविदः प्रपन्नाः कर्मोदये बुद्धिमतिप्रविष्टाम् / ___परं परेभ्यः प्रथितं पुराणम् / प्रज्ञां च देवीं सुभगे विमृश्य स्वाध्यायदानव्रतपुण्ययोगै... पृच्छामि त्वां का ह्यसि चारुरूपे // 16 स्तपोधना वीतशोका विमुक्ताः // 22 सरस्वत्युवाच / तस्याथ मध्ये वेतसः पुण्यगन्धः अमिहोत्रादहमभ्यागतास्मि सहस्रशाखो विमलो विभाति। विप्रर्षभाणां संशयच्छेदनाय / . तस्य मूलात्सरितः प्रस्रवन्ति त्वत्संयोगादहमेतब्रुवं मधूदकप्रस्रवणा रमण्यः // 23 // भावे स्थिता तथ्यमर्थं यथावत् // 17 शाखा शाखां महानद्यः संयान्ति सिकतासमाः। ताक्ष्य उवाच / धानापूपा मांसशाकाः सदा पायसकर्दमाः॥ 24 न हि त्वया सदृशी काचिदस्ति यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः / / विभ्राजसे ह्यतिमात्रं यथा श्रीः। . ईजिरे ऋतुभिः श्रेष्ठैस्तत्पदं परमं मुने // 25 .. रूपं च ते दिव्यमत्यन्तकान्तं इति श्रीमहाभारते मारण्यकपर्वणि . प्रज्ञां च देवीं सुभगे बिभर्षि // 18 चतुरशीत्यधिकशततमोऽध्यायः॥१४॥ -639 -