________________ 8. 180. 27] आरण्यकपर्व [3. 180. 45 तवात्मजानामपि रौक्मिणेयः // 27 विहृत्य यत्रेच्छसि तत्र कामम् / . गदासिचर्मग्रहणेषु शूरा ततः समृद्धं प्रथमं विशोकः .. नत्रेषु शिक्षासु रथाश्वयाने / __ प्रपत्स्यसे नागपुरं सराष्ट्रम् // 35 सम्यग्विनेता विनयत्यतन्द्री ततस्तदाज्ञाय मतं महात्मा ___स्तांश्चाभिमन्युः सततं कुमारः॥२८ यथावदुक्तं पुरुषोत्तमेन / स चापि सम्यक्प्रणिधाय शिक्षा प्रशस्य विप्रेक्ष्य च धर्मराजः मस्त्राणि चैषां गुरुवत्प्रदाय / कृताञ्जलिः केशवमित्युवाच // 36 : तवात्मजानां च तथाभिमन्योः असंशयं केशव पाण्डवानां पराक्रमैस्तुष्यति रौक्मिणेयः॥ 29 भवान्गतिस्त्वच्छरणा हि पार्थाः। यदा विहारं प्रसमीक्षमाणाः कालोदये तच्च ततश्च भूयः प्रयान्ति पुत्रास्तव याज्ञसेनि / कर्ता भवान्कर्म न संशयोऽस्ति // 37 एकैकमेषामनुयान्ति तत्र यथाप्रतिज्ञं विहृतश्च कालः ____ रथाश्च यानानि च दन्तिनश्च // 30 सर्वाः समा द्वादश निर्जनेषु / अथाब्रवीद्धर्मराजं तु कृष्णो अज्ञातचर्यां विधिवत्समाप्य . दशाहयोधाः कुकुरान्धकाश्च / भवद्गताः केशव पाण्डवेयाः 38 एते निदेशं तव पालयन्ति वैशंपायन उवाच / तिष्ठन्ति यत्रेच्छसि तत्र राजन् // 31 तथा वदति वार्ष्णेये धर्मराजे च भारत / आवर्ततां कार्मुकवेगवाता अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् / __ हलायुधप्रग्रहणा मधूनाम् / प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः // 39 सेना तवार्थेषु नरेन्द्र यत्ता तमागतमृषि वृद्धं बहुवर्षसहस्रिणम् / ___ ससादिपत्त्यश्वरथा सनागा // 32 आनचुंब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः॥४० प्रस्थाप्यतां पाण्डव धार्तराष्टः तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् / सुयोधनः पापकृतां वरिष्ठः / ब्राह्मणानां मतेनाह पाण्डवानां च केशवः॥ 41 . स सानुबन्धः ससुहृद्गणश्च शुश्रषवः पाण्डवास्ते ब्राह्मणाश्च समागताः।। सौभस्य सौभाधिपतेश्च मार्गम् // 33 द्रौपदी सत्यभामा च तथाहं परमं वचः // 42 कामं तथा तिष्ठ नरेन्द्र तस्मि पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः / . न्यथा कृतस्ते समयः सभायाम् / राज्ञा स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः॥४३ दाशार्हयोधैस्तु ससादियोधं तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः / प्रतीक्षतां नागपुरं भवन्तम् // 34 आजगाम विशुद्धात्मा पाण्डवानवलोककः // 44 च्यपेतमन्युयंपनीतपाप्मा तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः / म.मा. 80 -633 -