________________ 3. 178. 2] आरण्यकपर्व [3. 178. 27 अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम // 2 फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः // 15 युधिष्ठिर उवाच / युधिष्ठिर उवाच / दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते / शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः / अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् // 3 तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् // 16 सर्प उवाच / किं न गृहासि विषयान्युगपत्त्वं महामते / दाने रतत्वं सत्यं च अहिंसा प्रियमेव च। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम // 17 एषां कार्यगरीयस्त्वादृश्यते गुरुलाघवम् // 4 सर्प उवाच। कस्माच्चिदानयोगाद्धि सत्यमेव विशिष्यते / यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् / सत्यवाक्याच्च राजेन्द्र किंचिदानं विशिष्यते // 5 करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि // 18 एवमेव महेष्वास प्रियवाक्यान्महीपते / ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ / अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते // 6 तस्य भोगाधिकरणे करणानि निबोध मे // 19 एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् / मनसा तात पर्येति क्रमशो विषयानिमान् / यदभिप्रेतमन्यत्ते ब्रूहि यावद्भवीम्यहम् // 7 विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः॥२० युधिष्ठिर उवाच / अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते / कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् / तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते // 21 अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे // 8 स आत्मा पुरुषव्याघ्र ध्रुवोरन्तरमाश्रितः / सर्प उवाच / तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः / द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् // 22 बुद्धरुत्तरकालं च वेदना दृश्यते बुधैः।। मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा // 9 एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः // 23 तत्र वै मानुषाल्लोकादानादिभिरतन्द्रितः / / अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते // 10 युधिष्ठिर उवाच / विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् / मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् / तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते // 11 एतदध्यात्मविदुषां परं कार्य विधीयते // 24 कामक्रोधसमायुक्तो हिंसालोभसमन्वितः।। सर्प उवाच / मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते // 12 बुद्धिरात्मानुगा तात उत्पातेन विधीयते / तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते / तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत् / 25 गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते // 13 बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् / सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् / बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि // 26 नित्ये महति चात्मानमवस्थापयते नृप // 14 / एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् / जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् / / त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान् / / 27 - 629 -