________________ 8. 177. 12] महाभारते [ 3. 178.2 अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् // 12 एषा मम मतिः सर्प यथा वा मन्यते भवान् // 24 युधिष्ठिर उवाच / सर्प उवाच / अहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः / यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः। अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम // 13 / व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते // 25 वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् / युधिष्ठिर उवाच। सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः // 14 जातिरत्र महासर्प मनुष्यत्वे महामते। . सर्प उवाच। संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः // 26 ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर। सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः / अवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे // 15 / वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् // 27 युधिष्ठिर उवाच। इदमाएं प्रमाणं च ये यजामह इत्यपि / सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा। तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः // 28 दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः // 16 प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते / वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् / तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते / / यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् // 17 वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते / सर्प उवाच / अस्मिन्नेवं मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत् // 30 चातुर्वर्ण्य प्रमाणं च सत्यं च ब्रह्म चैव ह। कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते / शूद्रेष्वपि च सत्यं च दानमक्रोध एव च। संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः // 31 आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर // 18 यत्रेदानी महासर्प संस्कृतं वृत्तमिष्यते / वेद्यं यच्चात्य निर्दुःखमसुखं च नराधिप / तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम // 32 ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये // 19 सर्प उवाच / युधिष्ठिर उवाच। श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर / शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते। भक्षयेयमहं कस्माद्भातरं ते वृकोदरम् // 33 न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः॥ इति श्रीमहाभारते आरण्यकपर्वणि यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः / सप्तसप्तत्यधिकशततमोऽध्यायः // 177 // यत्रैतन्न भवेत्सर्प तं शद्रमिति निर्दिशेत् // 21 178 यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह / युधिष्ठिर उवाच / ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि // 22 - भवानेतादृशो लोके वेदवेदाङ्गपारगः / एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते। ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा // 1 यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता // 23 / सर्प उवाच / एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्। / पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत। - 628 -