________________ 3. 155. 1] महाभारते [3. 155. 28 155 उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः। वैशंपायन उवाच / प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि // 15 निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् / ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् / अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः॥ 1 / / पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते // 16 स समानीय तान्सर्वान्भ्रातृनित्यब्रवीद्वचः।। सलिलावर्तसंजातैः पुष्पितैश्च महीरहैः / द्रौपद्या सहितान्काले संस्मरन्ध्रातरं जयम् // 2 . समावृतं पुण्यतममाश्रमं वृषपर्वणः // 17 ... समाश्चतस्रोऽभिगताः शिवेन चरतां वने। तमुपक्रम्य राजर्षि धर्मात्मानमरिंदमाः / कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् // 3 पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः // 18 प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्। अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् / तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः॥४ पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः // 19 कृतश्च समयस्तेन पार्थेनामिततेजसा। अष्टमेऽहनि संप्राप्ते तमृषि लोकविश्रुतम् / पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि // 5 आमव्य वृषपर्वाणं प्रस्थानं समरोचयन् // 20 तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् / एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे। देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् // 6 न्यासभूतान्यथाकालं बम्धूनिव सुसत्कृतान् // 21 इत्युक्त्वा ब्राह्मणान्सर्वानामबयत पाण्डवः / ततस्ते वरवस्त्राणि शुभान्याभरणानि च / कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् // 7 न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः // 22 तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् / अतीतानागते विद्वान्कुशलः सर्वधर्मवित् / ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च // 8 अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् // 23 सुखोदकमिमं क्लेशमचिराद्भरतर्षभ / तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् / क्षत्रधर्मेण धर्मज्ञ तीर्खा गां पालयिष्यसि // 9 कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः / तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् / तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः // 24 प्रतस्थे सह विप्रैस्तैतृभिश्च परंतपः // 10 उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा / द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा / अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च / राक्षसैरनुयातश्च लोमशेनाभिरक्षितः // 11 वृषपर्वा निववृते पन्थानमुपदिश्य च // 25 क्वचिजगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् / नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः / तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः॥ 12 पदातिर्धातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः // 26 ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् / नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु / सिंहव्याघ्रगजाकीर्णामुदीची प्रययौ दिशम् // 13 / पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः // 27 अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् / महाभ्रघनसंकाशं सलिलोपहितं शुभम् / गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् // 14 / मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् // 28 -594 -