________________ 8. 154.35] आरण्यकपर्व [3. 154. 64 मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि 35 / वालिसुग्रीवयोर्धात्रोः पुरेव कपिसिंहयोः // 49 यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते। आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् / न तं गन्तासि गन्तासि मार्ग बकहिडिम्बयोः // 36 ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः // 50 एवमुक्तस्तु भीमेन राक्षसः कालचोदितः / तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः / भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः // 37 पुञ्जीकृताश्च शतशः परस्परवधेप्सया // 51 / अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः। तदा शिलाः समादाय मुहूर्तमिव भारत। न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् // 38 महाभैरिव शैलेन्द्रौ युयुधाते महाबलौ॥ 52 श्रुता मे राक्षसा ये ये त्वया विनिहता रणे। उप्राभिरुग्ररूपाभिव्हतीभिः परस्परम् / तेषामद्य करिष्यामि तवास्रणोदकक्रियाम् // 39 / वरिव महावेगैराजन्नतुरमर्षणौ // 53 एवमुक्तस्ततो भीमः सृकिणी परिसंलिहन् / अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ / स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः / भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव // 54 बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् // 40 मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः / राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् / तयोश्चटचटाशब्दो बभूव सुमहात्मनोः // 55 अमिदुद्राव संरब्धो बलो बज्रधरं यथा // 41 ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् / वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे / वेगेनाभ्यहनगीमो राक्षसस्य शिरोधराम् // 56 माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् / / 42 ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् / न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः / सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत // 57 शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् // 43 तत एनं महाबाहुर्बाहुभ्याममरोपमः / आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च / समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले // 58 इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् // 44 तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः / इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् / अरनिना चाभिहत्य शिरः कायादपाहरत् // 59 बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ // 45 संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् / तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः / जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् / अमृष्यमाणयोः संख्ये देवदानवयोरिव // 46 पपात रुधिरादिग्धं संदष्टदशनच्छदम् // 60 आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजन्नतुः / / तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् / जीमूताविव धर्मान्ते विनदन्तौ महाबलौ // 47 / स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः // 61 बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ / | इति श्रीमहाभारते आरण्यकपर्वणि अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ // 48 चतुःपञ्चाशदधिकशततमोऽध्यायः॥१५॥ तदृश्ययुद्धमभवन्महीरुहविनाशनम्। . ॥समाप्तं जटासुरवधपर्व / म, भा, 75 -593 -