________________ 3. 152. 17 ] महाभारते. [ 3. 153. 12 पराक्रमे शत्रुभिरप्रधृष्यः // 17 जग्मुः कुरूणां प्रवरं विरोषाः। ... तेषां स मार्गान्विविधान्महात्मा भीमं च तस्यां ददृशुर्नलिन्यां . निहत्य शस्त्राणि च शात्रवाणाम् / यथोपजोषं विहरन्तमेकम् // 25 : यथाप्रवीरान्निजघान वीरः इति श्रीमहाभारते आरण्यकपर्वणि परःशतान्पुष्करिणीसमीपे॥१८ द्विपञ्चाशदधिकशततमोऽध्यायः॥ 152 // .. ते तस्य वीर्यं च बलं च दृष्ट्वा 153 विद्याबलं बाहुबलं तथैव / वैशंपायन उवाच। अशक्नुवन्तः सहिताः समन्ता ततस्तानि महार्हाणि दिव्यानि भरतर्षभ। द्धतप्रवीराः सहसा निवृत्ताः॥ 19 बहूनि बहुरूपाणि विरजांसि समाददे // 1 विदीर्यमाणास्तत एव तूर्ण ततो वायुर्महाशीघ्रो नीचैः शकरकर्षणः / माकाशमास्थाय विमूढसंज्ञाः / प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन् // 2 कैलासशृङ्गाण्यभिदुद्रुवुस्ते पपात महती चोल्का सनिर्घाता महाप्रभा। - भीमार्दिताः क्रोधवशाः प्रभग्नाः // 20 निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः // 3 स शक्रवद्दानवदैत्यसंघा निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते। विक्रम्य जित्वा च रणेऽरिसंघान् / चचाल पृथिवी चापि पांसुवर्षं पपात च // 4 विगाह्य तां पुष्करिणीं जितारिः सलोहिता दिशश्वासन्खरवाचो मृगद्विजाः / कामाय जग्राह ततोऽम्बुजानि // 21 / तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन // 5 ततः स पीत्वामृतकल्पमम्भो तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः / . भूयो बभूवोत्तमवीर्यतेजाः। उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति // 6 // उत्पाट्य जग्राह ततोऽम्बुजानि सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः। सौगन्धिकान्युत्तमगन्धवन्ति // 22 यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः // 7 ततस्तु ते क्रोधवशाः समेत्य एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः। धनेश्वरं भीमबलप्रणुन्नाः। अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः // 8 भीमस्य वीर्यं च बलं च संख्ये तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः। __यथावदाचख्युरतीव दीनाः // 23 पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे // 9 . तेषां वचस्तत्तु निशम्य देवः कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति / __ प्रहस्य रक्षांसि ततोऽभ्युवाच / कृतवानपि वा वीरः साहसं साहसप्रियः // 10 गृह्णातु भीमो जलजानि कामं इमे ह्यकस्मादुत्पाता महासमरदर्शिनः / ___ कृष्णानिमित्तं विदितं ममैतत् // 24 दर्शयन्तो भयं तीव्र प्रादुर्भूताः समन्ततः // 11 ततोऽभ्यनुज्ञाय धनेश्वरं ते तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी / -590