________________ 3. 151. 11] आरण्यकपर्व [ 3. 152. 17 ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् / भीम उवाच / रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् // 11 राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके / सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् / दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे // 8 पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः // 12 न हि याचन्ति राजान एष धर्मः सनातनः / अयं पुरुषशार्दूल: सायुधोऽजिनसंवृतः / न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन // 9 यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ // 13 इयं च नलिनी रम्या जाता पर्वतनिर्झरे / ततः सर्वे महाबाहुँ समासाद्य वृकोदरम् / नेयं भवनमासाद्य कुबेरस्य महात्मनः // 10 तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि // 14 / तुल्या हि सर्वभूतानामियं वैश्रवणस्य च। मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे / एवंगतेषु द्रव्येषु कः कं याचितुमर्हति // 11 यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते // 15 वैशंपायन उवाच / इति श्रीमहाभारते आरण्यकपर्वणि इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत / एकपञ्चाशदधिकशततमोऽध्यायः॥ 151 // ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् / 152 मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः // 12 भीम उवाच / कदर्थीकृत्य तु स ताराक्षसान्भीमविक्रमः / पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः / व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् // 13 विशालां बदरी प्राप्तो भ्रातृभिः सह राक्षसाः॥१ गृहीत बनीत निकृन्ततेमं अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् / पचाम खादाम च भीमसेनम् / अनिलोढमितो नूनं सा बहूनि परीप्सति॥२ क्रुद्धा ब्रुवन्तोऽनुययुद्भुतं ते तस्या मामनवद्याङ्गया धर्मपत्न्याः प्रिये स्थितम् / शस्त्राणि चोद्यम्य विवृत्तनेत्राः॥१४ पुष्पाहारमिह प्राप्तं निबोधत निशाचराः // 3 ततः स गुर्वी यमदण्डकल्पां राक्षसा ऊचुः। महागदां काश्चनपट्टनद्धाम् / आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ / प्रगृह्य तानभ्यपतत्तरस्वी नेह शक्यं मनुष्येण विहाँ मर्त्यधर्मिणा // 4 ___ ततोऽब्रवीत्तिष्ठत तिष्ठतेति // 15 देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर। ते तं तदा तोमरपट्टिशाद्यैआमत्र्य यक्षप्रवरं पिबन्ति विहरन्ति च / ___ाविध्य शस्त्रैः सहसाभिपेतुः / गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव // 5 जिघांसवः क्रोधवशाः सुभीमा अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् / भीमं समन्तात्परिवQरुयाः // 16 विहर्तुमिच्छेदुर्वृत्तः स विनश्येदसंशयम् // 6 वातेन कुन्त्यां बलवान्स जातः तमनादृत्य पद्मानि जिहीर्षसि बलादितः / शूरस्तरस्वी द्विषतां निहन्ता। धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् // 7 सत्ये च धर्मे च रतः सदैव -589 -