________________ 3. 147. 35] महाभारते [3. 148. 18 दृष्टा सा च मया देवी रावणस्य निवेशने / न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् / प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै // 35 कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् // 5 तो टमेण लीटेगा हर लालदासार। . माया सत्दु कालखतत्वद्वत्परेडेपरः / पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा // 36 अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे // 6 ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया। भूमिनद्यो नगाः शैलाः सिद्धा देवा महर्षयः / यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् / कालं समनुवर्तन्ते यथा भावा युगे युगे। . तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् // 37 बलवर्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च // 7 दश वर्षसहस्राणि दश वर्षशतानि च / तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह / राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः // 38 युगं समनुवर्तामि कालो हि दुरतिक्रमः॥ 8 तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ / भीम उवाच / तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् // 39 युगसंख्यां समाचक्ष्व आचारं च युगे युगे। अयं च मार्गो मानामगम्यः कुरुनन्दन / धर्मकामार्थभावांश्च वर्म वीयं भवाभवौ // 9 ततोऽहं रुद्धवान्मार्ग तवेमं देवसेवितम् / हनूमानुवाच। धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत // 40 कृतं नाम युगं तात यत्र धर्मः सनातनः / दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः / कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे // 10 यदर्थमातगश्चासि तत्सरोऽभ्यर्ण एव हि // 41 न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः। इति श्रीमहाभारते आरण्यकपर्वणि ततः कृतयुगं नाम कालेन गुणतां गतम् / / 11 सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 147 // देवदानवगन्धर्वयक्षराक्षसपन्नगाः। 148 नासन्कृतयुगे तात तदा न क्रयविक्रयाः // 12 वैशंपायन उवाच। न सामयजुऋग्वर्णाः क्रिया नासीच मानवी / एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् / अभिध्याय फलं तत्र धर्मः संन्यास एव च // 13 प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः / न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः / उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् // 1 नासूया नापि रुदितं न दो नापि पैशुनम् // 14 मया धन्यतरो नास्ति यदायं दृष्टवानहम् / न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् / अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् / / 2 न भयं न च संतापो न चेा न च मत्सरः // 15 एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम / / ततः परमकं ब्रह्म या गतियोगिनां परा / यत्ते तदासीत्प्लवतः सागरं मकरालयम् / आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा // 16 रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् // 3 / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः / एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः। / कृते युगे समभवन्स्वकर्मनिरताः प्रजाः // 17 एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् // 4 . | समाश्रमं समाचारं समज्ञानमतीबलम् / -584