________________ 1. 28. 3] महाभारते [1. 29. 3 तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः / मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् // 17 भौवनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 3 अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा / स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। क्रथनेन च शूरेण तपनेन च खेचरः // 18 मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि // 4 उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा / रजश्वोद्धय सुमहत्पक्षवातेन खेचरः। प्ररुजेन च संयुद्धं चकार प्रलिहेन च // 19 कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् // 5 तान्पक्षनखतुण्डात्रैरभिनद्विनेतासुतः। . तेनावकीर्णा रजसा देवा मोहमुपागमन् / युगान्तकाले संक्रुद्धः पिनाकीव महाबलः / / 20 न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः // 6 . महावीर्या महोत्साहास्तेन ते बहुधा क्षताः / एवं संलोडयामास गरुडत्रिदिवालयम् / रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः // 21 पक्षतुण्डप्रहारैश्च देवान्स विददार ह // 7 तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् / ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् / अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत / / 22 विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत // 8 आवृण्वानं महाज्वालमर्चिभिः सर्वतोऽम्बरम् / अथ वायुरपोवाह तद्रजस्तरसा बली। दहन्तमिव तीक्ष्णांशु घोरं वायुसमीरितम् // 23 ततो वितिमिरे जाते देवाः शकुनिमार्दयन् // 9 ततो नवत्या नवतीर्मुखानां ननाद चोच्चैबलवान्महामेघरवः खगः / ___ कृत्वा तरस्वी गरुडो महात्मा / वध्यमानः सुरगणैः सर्वभूतानि भीषयन् / नदीः समापीय मुखैस्ततस्तैः उत्पपात महावीर्यः पक्षिराट् परवीरहा // 10 सुशीघ्रमागम्य पुनर्जवेन // 24 तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् / ज्वलन्तमग्निं तममित्रतापनः वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् // 11 समास्तरत्पत्ररथो नदीभिः / पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः / ततः प्रचक्रे वपुरन्यदल्पं क्षुरान्तैवलितैश्चापि चक्ररादित्यरूपिभिः // 12 प्रवेष्टुकामोऽग्निमभिप्रशाम्य // 25 नानाशस्त्रविसर्गश्च वध्यमानः समन्ततः / इति श्रीमहाभारते आदिपर्वणि अष्टाविंशोऽध्यायः // 28 // कुर्वन्तुमुलं युद्धं पक्षिरान व्यकम्पत // 13 29 . विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् / सूत उवाच / पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् // 14 जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः / ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः / प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् // 1 नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु // 15 स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। साध्याः प्राची सगन्धर्वा वसवो दक्षिणां दिशम। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् // 2 प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः // 16 ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् / दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् / घोररूपं तदत्यर्थं यत्रं देवैः सुनिर्मितम् // 3 . -48 -