________________ 1. 27. 9] आदिपर्व [1. 28. 2 क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके // 9 | विनता नाम कल्याणी पुत्रकामा यशस्विनी / / 24 तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः / तपस्तप्त्वा व्रतपरा नाता पुंसवने शुचिः। अवहस्यात्यगाच्छीघ्रं लवयित्वावमन्य च / 10 उपचक्राम भर्तारं तामुवाचाथ कश्यपः // 25 तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः / आरम्भः सफलो देधि भवितायं तवेप्सितः। आरेभिरे महत्कर्म तदा शक्रभयंकरम् / / 11 जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ // 26 जुहुवुस्ते सुतपतो विधिवज्जातवेदसम् / तपसा वालखिल्यानां मम संकल्पजी तथा। मौरुच्चावचैर्विप्रा येन कामेन तच्छृणु // 12 भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ / / 27 कामवीर्यः कामगमो देवराजभयप्रदः।। उवाच चैनां भगवान्मारीचः पुनरेव ह। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः // 13 धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः // 28 इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः / एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति / तपसो नः फलेनाद्य दारुणः संभवत्विति / / 14 लोकसंभावितो वीरः कामवीर्यो विहंगमः // 29 तदुद्धा भृशसंतप्तो देवराजः शतक्रतुः / शतक्रतुमथोवाच श्रीयमाणः प्रजापतिः / जगाम शरणं तत्र कश्यपं संशितव्रतम् / / 15 त्वत्सहायौ खगावेतो भ्रातरौ ते भविष्यतः // 30 तच्छ्रुत्वा देवराजस्य कश्ययोऽथ प्रजापतिः / नेताभ्यां भविता दोषः सकाशात्ते' पुरंदर / वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत / / 16 व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि // 31 एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः / न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः / तान्कश्यप उवाचेदं सान्त्वपूर्ण प्रजापतिः / / 17 न चावमान्या दर्पात्ते' वाग्विषा भृशकोपनाः // 32 अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् / इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः / / 18 विनता चापि सिद्धार्था बभूव मुदिता तदा // 33 न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। जनयामास पुत्री द्वावरुणं गरुडं तथा। भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः॥१९ अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः // 34 भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् / पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यपिच्यत / प्रसादः क्रियतां चैव देवराजस्य याचतः // 20 तस्यैतत्कर्म सुमहच्छ्रयतां भृगुनन्दन // 35 एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। इति श्रीमहाभारते आदिपर्वणि सप्तविंशोऽध्यायः // 27 // प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् // 21 28 इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते / सूत उवाच / अपत्यार्थं समारम्भो भवतश्चायमीप्सितः // 22 ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे / तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् / गरुत्मान्पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति // 1 तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि // 23 तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः / एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। परस्परं च प्रत्यनन्सर्वप्रहरणान्यपि // 2 -47 -