________________ 8. 133.5] महाभारते [3. 133. 19 निबोध वाक्यं च मयेर्यमाणम् / न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः / ने वै बालाः प्रविशन्त्यत्र विप्रा : ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् // 12 वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः॥ 5 दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि / अष्टावक्र उवाच / निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने॥ 13 यद्यत्र वृद्धेषु कृतः प्रवेशो द्रष्टास्यद्य वदतो द्वारपाल - युक्तं मम द्वारपाल प्रवेष्टुम् / ___ मनीषिभिः सह वादे विवृद्धे / वयं हि वृद्धाश्चरितव्रताश्च उताहो वाप्युच्चतां नीचतां वा ' वेदप्रभावेन प्रवेशनार्हाः॥६ तूष्णीं भूतेष्वथ सर्वेषु चाद्य // 14 / शुश्रूषवश्वापि जितेन्द्रियाश्च द्वारपाल उवाच। ज्ञानागमे चापि गताः स्म निष्ठाम् / कथं यज्ञं दशवर्षो विशेस्त्वं न बाल इत्यवमन्तव्यमाहु विनीतानां विदुषां संप्रवेश्यम् / बोलोऽप्यग्निर्दहति स्पृश्यमानः // 7 उपायतः प्रयतिष्ये तवाहं द्वारपाल उवाच / प्रवेशने कुरु यत्नं यथावत् // 15 सरस्वतीमीरय वेदजुष्टा अष्टावक्र उवाच। मेकाक्षरां बहुरूपां विराजम् / भो भो राजञ्जनकानां वरिष्ठ अङ्गात्मानं समवेक्षस्व बालं . . ___ सभाज्यस्त्वं त्वयि सर्व समृद्धम् / किं श्लाघसे दुर्लभा वादसिद्धिः // 8 त्वं वा कर्ता कर्मणां यज्ञियानां अष्टावक्र उवाच / ययातिरेको नृपतिर्वा पुरस्तात् // 16 5 न ज्ञायते कायवृद्ध्या विवृद्धि विद्वान्वन्दी वेदविदो निगृह्य यथाष्ठीला शाल्मले: संप्रवृद्धा / वादे भग्नानप्रतिशङ्कमानः। हस्वोऽल्पकायः फलितो विवृद्धो त्वया निसृष्टैः पुरुषैराप्तकृद्भियश्चाफलस्तस्य न वृद्धभावः // 9 जले सर्वान्मजयतीति नः श्रुतम् // 17 द्वारपाल उवाच / वृद्धेभ्य एवेह मतिं स्म बाला स तच्छ्रुत्वा ब्राह्मणानां सकाशा द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि / गृह्णन्ति कालेन भवन्ति वृद्धाः। . न हि ज्ञानमल्पकालेन शक्यं कासौ बन्दी यावदेनं समेत्य कस्माद्बालो वृद्ध इवावभाषसे // 10 नक्षत्राणीव सविता नाशयामि // 18 अष्टावक्र उवाच / राजोवाच न तेन स्थविरो भवति येनास्य पलितं शिरः / आशंससे बन्दिनं त्वं विजेतुबालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः॥११ / ___मविज्ञात्वा वाक्यबलं परस्य / -564