________________ 3. 97. 14 ] महाभारते [8. 98.9 लोमश उवाच / तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा / जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः। लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् // 25 ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु // 14 अगस्त्यस्याश्रमः ख्यातः सर्वतुकुसुमान्वितः / विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ। प्राहादिरेवं वातापिरगस्त्येन विनाशितः // 26 ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति / तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः। सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत // 15 / एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् // 27 अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा / इति श्रीमहाभारते भारण्यकपर्वणि कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् // 16 ___ सप्तनवतितमोऽध्यायः॥ 97 // लोपामुद्रोवाच / कृतवानसि तत्सर्वं भगवन्मम कासितम्। युधिष्ठिर उवाच। उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् // 17 भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः / __अगस्त्य उवाच / कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम // 1 तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने / लोमश उवाच / विचारणामपत्ये तु तव वक्ष्यामि तां शृणु // 18 शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् / सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् / अगस्त्यस्य महाराज प्रभावममितात्मनः // 2 दश वा शततुल्याः स्युरेको वापि सहस्रवत् // 19 आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः। लोपामुद्रोवाच / कालेया इति विख्याता गणाः परमदारुणाः॥ 3 सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन / ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः। एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः // 20 समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् // 4 लोमश उवाच। वतो वृत्रवधे यत्नमकुर्वस्त्रिदशाः पुरा। स तथेति प्रतिज्ञाय तया समभवन्मुनिः। पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे // 5 समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया // 21 कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह। तत आधाय गर्भ तमगमद्वनमेव सः। विदितं मे सुराः सर्वं यद्वः कार्य चिकीर्षितम् // 6 तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् // 22 तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ / सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः / दधीच इति विख्यातो महाऋषिरुदारधीः // 7 ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत / तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत / साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः // 23 स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना // 8 तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः / | स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकातिभिः / स बाल एव तेजस्वी पितुस्तस्य निवेशने / खान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै / इध्मानां भारमाजढे इध्मवाहस्ततोऽभवत् // 24 / स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति // 9 -524 -