________________ 8. 94.7] औरण्यकपर्व [ 3. 95.8 स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते // 7 / अप्स्विवोत्पलिनी शीघ्रममेरिव शिखा शुभा॥२२ ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् / तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः / तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् // 8. दासीशतं च कल्याणीमुपतस्थुवंशानुगाः // 23 तस्य पार्श्व विनिर्भिद्य ब्राह्मणस्य महासुरः। सा स्म दासीशतवृता मध्ये कन्याशतस्य च / वातापिः प्रहसनराजन्निश्चक्राम विशां पते // 9 आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो॥२४ एवं स ब्राह्मणानराजन्भोजयित्वा पुनः पुनः / यौवनस्थामपि च तां शीलाचारसमन्विताम् / हिंसयामास दैतेय इल्वलो दुष्टचेतनः // 10 न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः // 25 अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु / सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति / / पितृन्ददर्श गर्ने वै लम्बमानानधोमुखान् // 11 तोषयामास पितरं शीलेन स्वजनं तथा // 26 .. सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः / वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता। संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः // 12 मनसा चिन्तयामास कस्मै दद्यां सुतामिति // 27 ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः / इति श्रीमहाभारते भारण्यकपर्वणि गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः // 13 चतुर्नवतितमोऽध्यायः॥ 9 // यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् / स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् // लोमश उवाच। . स तानुवाच तेजस्वी सत्यधर्मपरायणः। यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति / . करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः॥१५ तदामिंगम्य प्रोवाच वैदर्भ पृथिवीपतिम् // 1 ततः प्रसवसंतानं चिन्तयन्भगवानृषिः / राजनिवेशे बुद्धिर्मे वर्तते पुत्रकारणात् / ..... आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् // 16 वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे // 2 . स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् / / एवमुक्तः स मुनिना महीपालो विचेतनः। ' संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् // 17 प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत // 3 . स तां विदर्भराजाय पुत्रकामाय ताम्यते / ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः / निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः // 18 महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् // 4 . सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा / तं तथा दुःखितं दृष्ट्वा सभायं पृथिवीपतिम् / . विभ्राजमाना वपुषा व्यवर्धत शुभानना // 19 लोपामुद्राभिगम्येदं काले वचनमब्रवीत् // 5 जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः / न मत्कृते महीपाल पीडामभ्येतुमर्हसि।. .. प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत // 20 प्रयच्छ मामगस्त्याय बाह्यात्मानं मया पितः॥६ अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप। / / दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने। लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः // 21 लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते // 7 .. ववृधे सा महाराज बिभ्रती रूपमुत्तमम् / ... प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत / ..... [म.भा. 66