________________ $. 93.7] महाभारते [ 3. 94.7 तपस्विजनजुष्टां च ततो वेदी प्रजापतेः / पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा / जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत // 7 आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् // 22 तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् / तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ / संतर्पयन्तः सततं वन्येन हविषा द्विजान् // 8 अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः // 23 . ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् / गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः / राजर्षिणा पुण्यकृता गयेनानुपमद्युते // 9 यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः // 24 सरो गयशिरो यत्र पुण्या चैव महानदी। न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे / ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् // 10 गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः // 25 / अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति। .. कथं नु देवा हविषा गयेन परितर्पिताः / उवास च स्वयं यत्र धर्मो राजन्सनातनः // 11 पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् // 26 सर्वासां सरितां चैव समुद्भेदो विशां पते। / एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः / यत्र संनिहितो नित्यं महादेवः पिनाकधृक् // 12 बभूवुरस्य सरसः समीपे कुरुनन्दन // 27 तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे। इति श्रीमहाभारते आरण्यकपर्वणि ऋषियज्ञेन महता यत्राक्षयवटो महान् // 13 विनवतितमोऽध्यायः // 13 // ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः / चातुर्मास्येनायजन्त आर्षेण विधिना तदा // 14 वैशंपायन उवाच / तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः / ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः / कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम्॥१५ अगस्त्याश्रममासाद्य दुर्जयायामुवास ह // 1 तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः / तत्र वै लोमशं राजा पप्रच्छ वदतां वरः / शमठोऽकथयद्राजन्नामूर्तरयसं गयम् // 16 अगस्त्येनेह वातापिः किमर्थमुपशामितः // 2 अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः / आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः / पुण्यानि यस्य कर्माणि तानि मे शृणु भारत // 17 किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः // 3 यस्य यज्ञो बभूवेह बन्नो बहुदक्षिणः / लोमश उवाच। यत्रानपर्वता राजशतशोऽथ सहस्रशः // 18 इल्वलो नाम दैतेय आसीत्कौरवनन्दन / घृतकुल्याश्च दध्रश्च नद्यो बहुशतास्तथा। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः // 4 व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः // 19 स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः। अहन्यहनि चाप्येतद्याचतां संप्रदीयते / पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु // 5 . अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् // 20 / तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् / तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् // 6 न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत // 21 / समाह्वयति यं वाचा गतं वैवस्वतक्षयम् / .. -520 -