________________ 3. 80. 52] आरण्यकपर्व [3. 80.80 फलं तत्राक्षयं तस्य वर्धते भरतर्षभ // 52 प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् / सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः।। हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै॥६७ उपस्पृष्टं भवेत्तन सर्वतीर्थेषु भारत / महाकालं ततो गच्छेन्नियतो नियताशनः। .. प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् / / 53 कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् // 68 जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा। ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः / पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति // 54 * नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् // 69 यथा सुराणां सर्वेषामादिस्तु मधुसूदनः।। तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् / तथैव पुष्करं राजस्तीर्थानामादिरुच्यते // 55 महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् // 70 मुष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः।। नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् / ऋतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति // 56 तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् // 71 यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते। दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः। कार्तिकी वा वसेदेकां पुष्करे सममेव तत् // 57 अग्निष्टोममवाप्नोति विमानं चाधिरोहति // 72 दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः / चर्मण्वतीं समासाद्य नियतो नियताशनः / दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् // 58 रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् // 73 उष्य द्वादशरात्रं तु नियतो नियताशनः / ततो गच्छेत धर्मज्ञ हिमवत्सुतमबुंदम्।। प्रदक्षिणमुपावृत्तो जम्बूमार्ग समाविशेत् // 59 पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर // 74 जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् / तत्राश्रमो बसिष्ठस्य त्रिषु लोकेषु विश्रुतः / अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति // 60 तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् // 75 तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः / पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः। न दुर्गतिमवाप्नोति सिद्धि प्राप्नोति चोत्तमाम् // 61 कपिलानां नरव्याघ्र शतस्य फलमश्नुते // 76 जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् / ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्। न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते // 62 यत्र संनिहितो नित्यं स्वयमेव हुताशनः / अगस्त्यसर आसाद्य पितृदेवार्चने रतः / देवतानां मुखं वीर अनलोऽनिलसारथिः॥ 77 त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् // 63 तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः। शतकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् / अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 78 कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् // 64 ततो गत्वा सरस्वत्याः सागरस्य च संगमे। धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ। गोसहस्रफलं प्राप्य स्वर्गलोके महीयते / यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते // 65 दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ // 79 अर्चयित्वा पितॄन्देवान्नियतो नियताशनः / त्रिरात्रमुषितस्तत्र तर्पयेपितृदेवताः / सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते // 66 / प्रभासते यथा सोमो अश्वमेधं च विन्दति // 80 -493 -