________________ 3. 34. 55] महामारते [3. 34. * स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः / एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् / वीर्यमास्थाय कौन्तेय धुरमुबह धुर्यवत् // 55 विधिना पालनं भूमेयत्कृतं नः पितामहैः // 70 न हि केवलधर्मात्मा पृथिवीं जातु कश्चन / अपेयात्किल भाः सूर्यालक्ष्मीश्चन्द्रमसस्तथा। पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् // 56 इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् // 71 जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् / भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। निकृत्या लभते राज्यमाहारमिव शल्यकः॥ 57 कथायुक्ताः परिषदः पृथग्राजन्समागताः // 72 भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते। निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ // 58 समेताः कथयन्तीह मुदिताः सत्यसंधताम् // 73 एवं बलवतः सर्वमिति बुद्धा महीपते / यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि। जहि शत्रून्महाबाहो परां निकृतिमास्थितः // 59 अनृतं किंचिदुक्तं ते न कामानार्थकारणात् // 74 न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः। यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् / भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः॥ 60 सर्व तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः // 75 सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि / ब्राह्मणेभ्यो ददवामान्गाश्च राजन्सहस्रशः / . न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव // 61 मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः॥७६ . सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा। पौरजानपदाः सर्वे प्रायशः कुरुनन्दन / न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी // 62 सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर // 77 अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता। श्वदृती क्षीरमासक्तं ब्रह्म वा वृषले यथा / बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः // 63. सत्यं स्तेने बलं नाणं राज्यं दुर्योधने तथा // 78 . अर्थेन तु समोऽनर्थों यत्र लभ्येत नोदयः।। इति निर्वचनं लोके चिरं चरति भारत / न तत्र विपणः कार्यः खरकण्डूयितं हि तत् // 64 अपि चैतत्त्रियो बालाः स्वाध्यायमिव कुर्वते // 79 एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः। स भवान्रथमास्थाय सर्वोपकरणान्वितम् / बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः // 65 त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् // 80 अमित्रं मित्रसंपन्नं मित्रमिन्दन्ति पण्डिताः / वाचयित्या द्विजश्रेष्ठानद्यैव गजसाह्वयम् / भिन्नमित्रैः परित्यक्तं दुर्बलं कुरुते वशे // 66 अस्त्रविद्भिः परिवृतो भ्रातृभिदृढधन्विमिः / सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि / आशीविषसमैर्वीरैमरुद्भिरिव वृत्रहा // 81 नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः॥६७ / अमित्रांस्तेजसा मृद्गन्नसुरेभ्य इवारिहा। सर्वथा संहतैरेव दुर्बलैबलवानपि। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल // 82 अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव // 68 न हि गाण्डीवमुक्तानां शराणां गावाससाम् / यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् // 83 अत्ति चैव तथैव त्वं सवितुः सदृशो भव // 69 / न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत / -434 -