________________ 3. 30. 18] महाभारते [3. 30. न कार्य न च मर्यादां नरः क्रुद्धोऽनुपश्यति॥१८ यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः // 33 हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि। प्रभाववानपि नरस्तस्य लोकाः सनातनाः / तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः // 19 क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेहच नश्यति॥३५ दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः।। अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् / गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा // 20 गीताः क्षमावता कृष्णे काश्यपेन महात्मना // 35 क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते। क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् / कालयुक्तं महाप्राज्ञे क्रुद्धस्तेजः सुदुःसहम् // 21 यस्तामेवं विजानाति स सर्व क्षन्तुमर्हति // 36 क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते / क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च / रजस्तल्लोकनाशाय विहितं मानुषान्प्रति // 22 / क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् // 35 तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् / अति ब्रह्मविदां लोकानति चापि तपस्विनाम् / . श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् // 23 अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् // 38 यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् / क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् / अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते // 24 क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः // 39 यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः। तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् / / न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः // 25 यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः / अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः / भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा॥४० एवं विनाशो भूतानामधर्मः प्रथितो भवेत् // 26 क्षन्तव्यमेव सततं पुरुषेण विजानता। आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् / यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा // 41 - प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः // 27 क्षमावतामयं लोकः परश्चैव क्षमावताम् / हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् / इह संमानमृच्छन्ति परत्र च शुभां गतिम् // 42 हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च // 28 येषां मन्युर्मनुष्याणां क्षमया निहतः सदा / एवं संकुपिते लोके जन्म कृष्णे न विद्यते। तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता // 43 प्रजानां संधिमूलं हि जन्म विद्धि शुभानने // 29 इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् / ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे। श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः॥४४ तस्मान्मन्युर्विनाशाय प्रजानामभवाय च // 30 पितामहः शांतनवः शमं संपूजयिष्यति / यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः / तस्माजन्म च भूतानां भवश्व प्रतिपद्यते // 31 कृपश्च संजयश्चैव शममेव वदिष्यतः // 45 क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने / सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च / क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् // 32 / पितामहश्च नो व्यासः शमं वदति नित्यशः // 46 आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा। एतैर्हि राजा नियतं चोद्यमानः शमं प्रति / - 426 -