________________ 8.. 3. 33] महाभारते [3.5.1 प्रकीर्तयेच्छुचिसुमनाः समाहितः स मुच्यते शोकदवाग्निसागरा वैशंपायन उवाच / ल्लभेत कामान्मनसा यथेप्सितान् // 33 वनं प्रविष्टेष्वथ पाण्डवेषु इति श्रीमहाभारते आरण्यकपर्वणि तृतीयोऽध्यायः॥३॥ ___ प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः। धर्मात्मानं विदुरमगाधबुद्धिं / वैशंपायन उवाच / सुखासीनो वाक्यमुवाच राजा // 1 . ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् / प्रज्ञा च ते भार्गवस्येव शुद्धा दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः // 1 ___ धर्मं च त्वं परमं वेत्थ सूक्ष्मम् / यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि / समश्च त्वं संमतः कौरवाणां अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः॥२ पथ्यं चैषां मम चैव ब्रवीहि // 2 .. एवं गते विदुर यदद्य कार्य फलमूलामिषं शाकं संस्कृतं यन्महानसे। पौराश्चेमे कथमस्मान्भजेरन् / चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति / ते चाप्यस्मान्नोद्धरेयुः समूलाधनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत // 3 न्न कामये तांश्च विनश्यमानान् // 3 लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् / विदुर उवाच। जग्राह पादौ धौम्यस्य भ्रातृ॑श्चास्वजताच्युतः // 4 त्रिवर्गोऽयं धर्ममूलो नरेन्द्र द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः / राज्यं चेदं धर्ममूलं वदन्ति / महानसे तदानं तु साधयामास पाण्डवः / / 5 धर्मे राजन्वर्तमानः स्वशक्त्या संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् / __पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च // 4 अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् // 6 स वै धर्मो विप्रलुप्तः सभायां भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि / ____ पापात्मभिः सौबलेयप्रधानैः। शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः / आहूय कुन्तीसुतमक्षवत्यां युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती // 7 * पराजैषीत्सत्यसंधं सुतस्ते // 5 एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः / एतस्य ते दुष्प्रणीतस्य राजकामान्मनोभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः // 8 शेषस्याहं परिपश्याम्युपायम् / पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। यथा पुत्रस्तव कौरव्य पापायज्ञियार्थाः प्रवर्तन्ते विधिमत्रप्रमाणतः॥ 9 न्मुक्तो लोके प्रतितिष्ठेत साधु // 6 ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः / तद्वै सर्वं पाण्डुपुत्रा लभन्तां द्विजसंधैः परिवृताः प्रययुः काम्यकं वनम् // 10 ___यत्तद्राजन्नतिसृष्टं त्वयासीत् / इति श्रीमहाभारते आरण्यकपर्वणि चतुर्थोऽध्यायः॥४॥ एष धर्मः परमो यत्स्वकेन -392