________________ 2. 71. 17] सभापर्व [2.71.46 नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो। ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः। पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति // 17 द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् // 32 एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला / अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् / शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् // 18 दुःशासनं च कर्णं च सर्वानेव च भारतान् // 33 यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे / अवध्यान्पाण्डवानाहुदेवपुत्रान्द्विजातयः / हतपत्यो हतसुता हतबन्धुजनप्रियाः // 19 अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् // 34 बन्धुशोणितदिग्धाङ्गयो मुक्तकेश्यो रजस्वलाः / गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् / एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् // 20 नोत्सहे समभित्यक्तुं दैवमूलमतः परम् // 35 कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः / धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः / सामामि गायन्याम्यानि पुरतो याति भारत / / 21 ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः॥३६ हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा। चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः / एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति // वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः॥ 37 हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् / मया तु भ्रंशितो राज्याद्रुपदः सखिविग्रहे। इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः॥२३ पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत // 38 एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् / याजोपयाजतपसा पुत्रं लेभे स पावकात् / कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः // 24 धृष्टद्युम्नं द्रौपदी च वेदीमध्यात्सुमध्यमाम् // 39 एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् / ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी / अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत // 25 मर्त्यधर्मतया तस्मादिति मां भयमाविशत् // 40 राहुरग्रसदादित्यमपर्वणि विशां पते / गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः / उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत // 26 सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः // 41 प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः। मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः / देवायतनचैत्येषु प्राकाराट्टालकेषु च // 27 नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः // 42 एवमेते महोत्पाता वनं गच्छति पाण्डवे / त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् / भारतानामभावाय राजन्दुर्मत्रिते तव // 28 मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी / / 43 नारदश्व सभामध्ये कुरूणामग्रतः स्थितः / यजध्वं च महायज्ञैर्भोगाननीत दत्त च / महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह // 29 इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् / / 44 इतश्चतुर्दशे वर्षे विनयन्तीह कौरवाः / दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि / दुर्योधनापराधेन भीमार्जुनबलेन च // 30 साम वा पाण्डवेयेषु प्रयुद्ध यदि मन्यसे // 45 इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत / वैशंपायन उवाच / ब्राह्मीं श्रियं सुविपुलां बिभ्रदेवर्षिसत्तमः / / 31 / द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् / -383 -