________________ 2. 60. 18 ] महाभारते [2. 60. 32 दुर्योधन उवाच। शनैरुवाचाद्य रजखलास्मि / दुःशासनैष मम सूतपुत्रो एकं च वासो मम मन्दबुद्धे वृकोदरादुद्विजतेऽल्पचेताः। सभां नेतुं नार्हसि मामनार्य // 25 स्वयं प्रगृह्यानय याज्ञसेनी ततोऽब्रवीत्तां प्रसभं निगृह्य - किं ते करिष्यन्त्यवशाः सपत्नाः // 18 केशेषु कृष्णेषु तदा स कृष्णाम् / ततः समुत्थाय स राजपुत्रः कृष्णं च जिष्णुं च हरि नरं च श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः / त्राणाय विक्रोश नयामि हि त्वाम् // 26 प्रविश्य तद्वेश्म महारथाना रजस्वला वा भव याज्ञसेनि मित्यब्रवीद्रौपदी राजपुत्रीम् // 19 ___ एकाम्बरा वाप्यथ वा विवस्त्रा। एोहि पाश्चालि जितासि कृष्णे द्यूते जिता चासि कृतासि दासी दुर्योधनं पश्य विमुक्तलज्जा। दासीषु कामश्च यथोपजोषम् / / 27 कुरून्भजस्वायतपद्मनेत्रे प्रकीर्णकेशी पतितार्धवस्त्रा धर्मेण लब्धासि सभां परैहि // 20 दुःशासनेन व्यवधूयमाना। ततः समुत्थाय सुदुर्मनाः सा ह्रीमत्यमर्षेण च दह्यमाना विवर्णमामृज्य मुखं करेण / शनैरिदं वाक्यमुवाच कृष्णा // 28 आर्ता प्रदुद्राव यतः स्त्रियस्ता इमे सभायामुपदिष्टशास्त्राः .. वृद्धस्य राज्ञः कुरुपुंगवस्य // 21 क्रियावन्तः सर्व एवेन्द्रकल्पाः / ततो जवेनाभिससार रोषा गुरुस्थाना गुरवश्चैव सर्वे ___ दुःशासनस्तामभिगजमानः। तेषामग्रे नोत्सहे स्थातुमेवम् // 29 दीर्धेषु नीलेष्वथ चोर्मिमत्सु नृशंसकर्मस्त्वमनायवृत्त जग्राह केशेषु नरेन्द्रपत्नीम् // 22 मा मां विवस्त्रां कृधि मा विकार्षीः / : ये राजसूयावभृथे जलेन न मर्षयेयुस्तव राजपुत्राः __महाक्रती मत्रपूतेन सिक्ताः। . सेन्द्रापि देवा यदि ते सहायाः // 30 ते पाण्डवानां परिभूय वीर्य धर्मे स्थितो धर्मसुतश्च राजा ___ बलात्प्रमृष्टा धृतराष्ट्रजेन // 23 धर्मश्च सूक्ष्मो निपुणोपलभ्यः / स तां परामृश्य सभासमीप वाचापि भर्तुः परमाणुमात्रं __ मानीय कृष्णामतिकृष्णकेशीम् / नेच्छामि दोषं स्वगुणान्विसृज्य // 31 दुःशासनो नाथवतीमनाथव इदं त्वनार्यं कुरुवीरमध्ये ____चकर्ष वायुः कदलीमिवार्ताम् // 24 रजस्वलां यत्परिकर्षसे माम् / सा कृष्यमाणा नमिताङ्गयष्टिः न चापि कश्चित्कुरुतेऽत्र पूजा - 366 -