________________ 2. 54.5] महाभारते [2. 54. 26 जैत्रो रथवरः पुण्यो मेघसागरनिस्वनः / / 5 प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा // 16 अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः / प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः / वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् / पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत / एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 6 एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 17 वैशंपायन उवाच / वैशंपायन उवाच / एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः / एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः / जितमित्येव शकुनियुधिष्ठिरमभाषत // 7 जितमित्येव शकुनियुधिष्ठिरमभाषत // 18 युधिष्ठिर उवाच / युधिष्ठिर उवाच / सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल / रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः / हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः // 8 हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः // 19 सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि। एकैको यत्र लभते सहस्रपरमां भृतिम् / ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः // 9 युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् / सर्वे च पुरभेत्तारो नगमेघनिभा गजाः / एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया / 20 एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 10 वैशंपायन उवाच। वैशंपायन उवाच। इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् / तमेवंवादिनं पार्थं प्रहसन्निव सौबलः / जितमित्येव शकुनियुधिष्ठिरमभाषत // 21 जितमित्येव शकुनियुधिष्ठिरमभाषत // 11 युधिष्ठिर उवाच / युधिष्ठिर उवाच / अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः। . शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः। ददी चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने / कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः॥१२ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 22 महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। वैशंपायन उवाच। मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः॥१३ एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः / अनुसेवां चरन्तीमाः कुशला नृत्यसामसु / जितमित्येव शकुनियुधिष्ठिरमभाषत / / 23 स्नातकानाममात्यानां राज्ञां च मम शासनात् / युधिष्ठिर उवाच। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 14 रथानां शकटानां च हयानां चायुतानि मे / वैशंपायन उवाच / युक्तानामेव तिष्ठन्ति वाहैरुचावचैर्वृताः // 24 एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः / एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः / जितमित्येव शकुनियुधिष्ठिरमभाषत // 15 क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् // 25 युधिष्ठिर उवाच / षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः। एतावन्त्येव दासानां सहस्राण्युत सन्ति मे। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया // 26 -358 -