________________ 2. 5. 48] सभापर्व [2. 5. 77 पाणिमूलं च विज्ञाय व्यवसायं पराजयम् / कञ्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान् / बलस्य च महाराज दत्त्वा वेतनमग्रतः // 48 नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् / / 63 कञ्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप / कञ्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् / उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः / / 49 त्वं कर्मस्वनुरूपेषु नियोजयसि भारत // 64 कञ्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः।। कञ्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते / पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् // 50 अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः // 65 कञ्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः / / कञ्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा / साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः / / 51 त्वया वा पीड्यते राष्ट्र कच्चित्पुष्टाः कृषीवलाः // 66 कञ्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते / / कञ्चिद्राष्ट्र तडागानि पूर्णानि च महान्ति च / तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि / / 52 भागशो विनिविष्टानि न कृषिर्देवमातृका / / 67 कञ्चिदष्टाङ्गसंयुक्ता चतुर्विधवला चमूः / कञ्चिद्वीजं च भक्तं च कर्षकायावसीदते / बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी // 53 प्रतिकं च शतं वृद्ध्या ददास्य॒णमनुग्रहम् // 68 कञ्चिल्लवं च मुष्टिं च परराष्ट्र परंतप / कञ्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः / अविहाय महाराज विहंसि समरे रिपून / / 54 वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते // 69 कश्चित्स्वपरराष्ट्रेषु बहयोऽधिकृतास्तव / कञ्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः / अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् / / 55 क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव // 70 कञ्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च / कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः / घेयाणि च महाराज रक्षन्त्यनुमतास्तव // 56 ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः / / 71 कश्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् / कच्चिद्वलेनानुगताः समानि विषमाणि च / आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः / / 57 पुराणचौराः साध्यक्षाश्चरन्ति विषये तव // 72 कञ्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते। कञ्चिस्त्रियः सान्त्वयसि कञ्चित्ताश्च सुरक्षिताः / रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् // 58 कञ्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे / / 73 कश्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च। कञ्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च / प्रतिजानन्ति पूर्वाह्ने व्ययं व्यसनजं तव / / 59 प्रियाण्यनुभवशेषे विदित्वाभ्यन्तरं जनम् // 74 कञ्चिदायस्य चार्धेन चतुर्भागेन वा पुनः / कच्चिट्ठी प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते / पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव // 60 संचिन्तयसि धर्मार्थो याम उत्थाय पश्चिमे // 75 कश्चिज्ज्ञातीन्गुरुन्वृद्धान्वणिजः शिल्पिनः श्रितान् / कञ्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान् / अमीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् // 61 उत्थाय काले कालज्ञः सह पाण्डव मत्रिभिः॥७६ कश्चिदायव्यये युक्ताः सर्वे गणकलेखकाः। कच्चिद्रक्ताम्बरधराः खड्गहस्ताः खलंकृताः / अनुतिष्ठन्ति पूर्वाह्ने नित्यमायव्ययं तव / / 62 अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम // 77 म. भा. 38 - 297 -