________________ 1. 2. 182] आदिपर्व [1. 2. 208 यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् / अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् / सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः॥१८२ यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः / द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता / घातयित्वा पितॄन्भ्रातृन्पुत्रान्संबन्धिबान्धवान् 196 कृतानशनसंकल्पा यत्र भर्तृनुपाविशत् // 183 / शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः। द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः / राजभिर्वेदितव्या ये सम्यङ् नयबुभुत्सुभिः॥ 197 अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् / / 184 आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः। भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः / यान्बुवा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् / अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् // 185 मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥ 198 मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः। द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् / यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥ 186 / पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् / द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः / त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः // 199. तोयकर्मणि सर्वेषां राज्ञामुदकदानिके // 187 श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश / गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः / पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया / / 200 सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् // 188 अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् / अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना / यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् / लोकाप्रमत्र कथितं शतान्यष्टौ तथैव च // 189 भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः // 201 श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया / व्यवहारोऽत्र कास्न्यून धर्मार्थीयो निदर्शितः / सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना / / 190 विविधानां च दानानां फलयोगाः पृथग्विधाः 202 अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् / / तथा पात्रविशेषाश्च दानानां च परो विधिः। विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः / आचारविधियोगश्च सत्यस्य च परा गतिः॥२०३ क्रोधावेशः प्रसादश्चं गान्धारीधृतराष्ट्रयोः // 191 एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् / यत्र तान्क्षत्रियाशूरान्दिष्टान्ताननिवर्तिनः / भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता / 204 पुत्रान्भ्रातृन्पितॄश्चैव ददृशुनिहतारणे // 192 एतत्रयोदशं पर्व धर्मनिश्चयकारकम् / यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः।। अध्यायानां शतं चात्र षट्चत्वारिंशदेव च। राज्ञां तानि शरीराणि दाहयामास शास्त्रतः।। 193 श्लोकानां तु सहस्राणि षट् सप्पैव शतानि च // 205 एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् / ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् / सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः॥ 194 तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् // 206 झोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते। सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः / संख्यया भारताख्यानं कर्ता ह्यत्र महात्मना / दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः // 207 प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् / / 195 / चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः। म.भा.३ -17 -