________________ '1. 189. 8] महाभारते [1. 189. 22 वैवस्वतस्यापि तनुर्विभूता क्रीडन्तम:गिरिराजमूर्ध्नि // 14 वीर्येण युष्माकमुत प्रयुक्ता। तमब्रवीदेवराजो ममेदं सैषामन्तो भविता ह्यन्तकाले ___ त्वं विद्धि विश्वं भुवनं वशे स्थितम् / तनुर्हि वीर्यं भविता नरेषु // 8 ईशोऽहमस्मीति समन्युरब्रवीव्यास उवाच / दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् // 15 ततस्तु ते पूर्वजदेववाक्यं क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो श्रुत्वा देवा यत्र देवा यजन्ते / जहास शक्रं च शनैरुदैक्षत। समासीनास्ते समेता महाबला संस्तम्भितोऽभूदथ देवराजभागीरथ्यां ददृशुः पुण्डरीकम् // 9 ___ स्तेनेक्षितः स्थाणुरिवावतस्थे // 16 दृष्ट्वा च तद्विस्मितास्ते बभूवु यदा तु पर्याप्तमिहास्य क्रीडया स्तेषामिन्द्रस्तत्र शूरो जगाम / तदा देवीं रुदतीं तामुवाच / सोऽपश्यद्योषामथ पावकप्रभा आनीयतामेष यतोऽहमारा___ यत्र गङ्गा सततं संप्रसूता // 10 न्मैनं दर्पः पुनरप्याविशेत // 17 सा तत्र योषा रुदती जलार्थिनी ततः शक्रः स्पृष्टमात्रस्तया तु गङ्गां देवीं व्यवगाह्यावतिष्ठत् / स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् / तस्याश्रुबिन्दुः पतितो जले वै तमब्रवीद्भगवानुग्रतेजा तत्पद्ममासीदथ तत्र काञ्चनम् // 11 मैवं पुनः शक्र कृथाः कथंचित् // 18 तदद्भुतं प्रेक्ष्य वज्री तदानी विवर्तयैनं च महाद्रिराज मपृच्छत्तां योषितमन्तिकाद्वै। बलं च वीर्यं च तवाप्रमेयम् / का त्वं कथं रोदिषि कस्य हेतो विवृत्य चैवाविश मध्यमस्य क्यं तथ्यं कामयेह ब्रवीहि // 12 . यत्रासते त्वद्विधाः सूर्यभासः॥ 19 स्युवाच / स तद्विवृत्य शिखरं महागिरेत्वं वेत्स्यसे मामिह यास्मि शक स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श / __ यदर्थं चाहं रोदिमि मन्दभाग्या / स तानभिप्रेक्ष्य बभूव दुःखितः आगच्छ राजन्पुरतोऽहं गमिष्ये कच्चिन्नाहं भविता वै यथेमे // 20 द्रष्टासि तद्रोदिमि यत्कृतेऽहम् // 13 ततो देवो गिरिशो वज्रपाणिं व्यास उवाच / विवृत्य नेत्रे कुपितोऽभ्युवाच। तां गच्छन्तीमन्वगच्छत्तदानीं दरीमेतां प्रविश त्वं शतक्रतो ___सोऽपश्यदारात्तरुणं दर्शनीयम् / यन्मां बाल्यादवमंस्थाः पुरस्तात् // 21 सिंहासनस्थं युवतीसहायं उक्तस्त्वेवं विभुना देवराजः -248 -