________________ I. 188. 10] आदिपर्व [1. 189.7 धृष्टद्युम्न उवाच / आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता // 22 यवीयसः कथं भार्या ज्येष्ठो भ्राता द्विजर्षभ / इति श्रीमहाभारते आदिपर्वणि ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन // 10 अष्टाशीत्यधिकशततमोऽध्यायः॥१८॥ न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन / अधर्मो धर्म इति वा व्यवसायो न शक्यते // 11 व्यास उवाच। कर्तुमस्मद्विधैर्ब्रह्मस्ततो न व्यवसाम्यहम् / पुरा वै नैमिषारण्ये देवाः सत्रमुपासते / पश्चानां महिषी कृष्णा भवत्विति कथंचन // 12 तत्र वैवस्वतो राजशामित्रमकरोत्तदा // 1 युधिष्ठिर उवाच / ततो यमो दीक्षितस्तत्र राजन मे वागनृतं प्राह नाधर्मे धीयते मतिः / नामारयत्किंचिदपि प्रजाभ्यः / वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन // 13 ततः प्रजास्ता बहुला बभूवुः श्रूयते हि पुराणेऽपि जटिला नाम गौतमी / ___ कालातिपातान्मरणात्प्रहीणाः // 2 ऋषीनध्यासितवती सप्त धर्मभृतां वर // 14 ततस्तु शक्रो वरुणः कुबेरः गुरोश्च वचनं प्राहुर्धर्म धर्मज्ञसत्तम / साध्या रुद्रा वसवश्वाश्विनौ च / गुरूणां चैव सर्वेषां जनित्री परमो गुरुः // 15 प्रणेतारं भुवनस्य प्रजापति सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति / समाजग्मुस्तत्र देवास्तथान्ये // 3 तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम // 16 ततोऽब्रुवल्लोकगुरुं समेता - कुन्त्युवाच / भयं नस्तीनं मानुषाणां विवृद्ध्या / एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः / तस्माद्भयादुद्विजन्तः सुखेप्सवः अनृतान्मे भयं तीव्र मुच्येयमनृतात्कथम् // 17 __ प्रयाम सर्वे शरणं भवन्तम् // 4 . व्यास उवाच / . ब्रह्मोवाच / अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः / किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः / न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् // 18 / मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् // 5 यथायं विहितो धर्मो यतश्चायं सनातनः / देवा ऊचुः / यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः // 19 मा ह्यमाः संवृत्ता न विशेषोऽस्ति कश्चन / . वैशंपायन उवाच / अविशेषादुद्विजन्तो विशेषार्थमिहागताः // 6 तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः / ब्रह्मोवाच / करे गृहीत्वा राजानं राजवेश्म समाविशत् // 20 वैवस्वतो व्यापृतः सत्रहेतोपाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः / ___ स्तेन विमे न म्रियन्ते मनुष्याः / विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ // 21 / तस्मिन्नेकाग्रे कृतसर्वकार्ये ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने / तत एषां भवितैवान्तकालः // 7 -247