________________ 1. 176. 20] आदिपर्व [1. 177.8 177 सुखारोहणसोपानैर्महासनपरिच्छदैः // 20 यत्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्य अप्राम्यसमवच्छन्नरगुरूत्तमवासितैः। समर्पयध्वं खगभैर्दशाधैः // 34 इंसाच्छवर्णैबहुभिरायोजनसुगन्धिभिः॥२१ एतत्कर्ता कर्म सुदुष्करं यः असंबाधशतद्वौरः शयनासनशोभितैः / / कुलेन रूपेण बलेन युक्तः / बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव // 22 तस्याद्य भार्या भगिनी ममेयं तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः। कृष्णा भवित्री न मृषा ब्रवीमि // 35 स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः // 23 तानेवमुक्त्वा द्रुपदस्य पुत्रः तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् / पश्चादिदं द्रौपदीमभ्युवाच। प्रजसिंहान्महाभागान्कृष्णागुरुविभूषितान् // 24 नाम्ना च गोत्रेण च कर्मणा च / महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः / ___ संकीर्तयंस्तान्नृपतीन्समेतान् // 36 प्रेयान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः / / 25 इति श्रीमहाभारते आदिपर्वणि पञ्चेषु च परार्येषु पौरजानपदा जनाः / षट् सप्तत्यधिकशततमोऽध्यायः // 176 // कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् // 26 गाह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् / धृष्टद्युम्न उवाच। सद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् // 27 दुर्योधनो दुर्विषहो दुमुखो दुष्प्रधर्षणः / तः समाजो ववृधे स राजन्दिवसान्बहून् / विविंशतिर्विकर्णश्च सहो दुःशासनः समः // 1 मप्रदानबहुलः शोभितो नटनर्तकैः // 28 युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा / वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे। उग्रायुधो बलाकी च कनकायुर्विरोचनः // 2 प्राप्लुताङ्गी सुवसना सर्वाभरणभूषिता / / 29 सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः। परिकांस्यमुपादाय काञ्चनं समलंकृतम् / नन्दको बाहुशाली च कुण्डजो विकटस्तथा // 3 प्रवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ // 30 एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः / रोहितः सोमकानां मत्रविद्ब्राह्मणः शुचिः / कर्णेन सहिता वीरास्त्वदर्थं समुपागताः / रिस्तीर्य जुहावाग्निमाज्येन विधिना तदा // 31 शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः॥४ ततर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च / शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः / पारयामास सर्वाणि वादित्राणि समन्ततः // 32 एते गान्धारराजस्य सुताः सर्वे समागताः // 5 निशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते / अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ / मध्यगतस्तत्र मेघगम्भीरया गिरा। समवेतो महात्मानौ त्वदर्थे समलंकृतौ // 6 पाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् // 33 बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् / इदं धनुर्लक्ष्यमिमे च बाणाः सहदेवो जयत्सेनो मेघसंधिश्च मागधः // 7 - शृण्वन्तु मे पार्थिवाः सर्व एव / विराटः सह पुत्राभ्यां शङ्खनैवोत्तरेण च / म. मा. 30 -233 -