________________ 1. 175. 14 ] महाभारते [1. 176. 20 ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः / कुम्भकारस्य शालायां निवेशं चक्रिरे तदा॥६ प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः / / 14 | तत्र भैक्षं समाजहुर्ब्राह्मीं वृत्तिं समाश्रिताः / प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् / तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः कचित् // 7 अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् // 15 यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने / नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः / कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः॥ 8 नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः॥१६ सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय / एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च / दृढं धनुरनायम्यं कारयामास भारत // 9 सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्यथ // 17 यत्रं वैहायसं चापि कारयामास कृत्रिमम् / दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् / तेन यत्रेण सहितं राजा लक्ष्यं च काश्चनम् // 10 समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् / / 18 द्रुपद उवाच / अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः / इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः / नियुध्यमानो विजयेत्संगत्या द्रविणं बहु // 19 / अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति // 11 युधिष्ठिर उवाच / वैशंपायन उवाच / परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् / इति स द्रुपदो राजा सर्वतः समघोषयत् / भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् / / 20 / तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत // 12 इति श्रीमहाभारते आदिपर्वणि ऋषयश्च महात्मानः स्वयंवरदिदृक्षया / पञ्चसप्तत्यधिकशततमोऽध्यायः // 175 // दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप // 13 176 ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन। . वैशंपायन उवाच। तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना // 14 एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय / ततः पौरजनाः सर्वे सागरोद्धतनि:स्वनाः / राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् // 1 शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः // 15 ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् / प्रागुत्तरेण नगराद्भूमिभागे समे शुभे / ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा // 2 समाजवाटः शुशुभे भवनैः सर्वतो वृतः // 16 तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः। प्राकारपरिखोपेतो द्वारतोरणमण्डितः। कथान्ते चाभ्यनुज्ञाताः प्रययु पदक्षयम् // 3 वितानेन विचित्रेण सर्वतः समवस्तृतः // 17 पश्यन्तो रमणीयानि वनानि च सरांसि च। तूर्योघशतसंकीर्णः परार्ध्यागुरुधूपितः / तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः // 4 चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः॥ 18 स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः। कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः। आनुपूर्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः / / 5 / सर्वतः संवृतैनद्धः प्रासादैः सुकृतोच्छ्रितैः // 19 ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः। सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः / - 232 -