________________ 1. 2. 71] आदिपर्व [1. 2. 100 समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः / / 71 भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ / / 86 पौष्ये पर्वणि माहात्म्यमुत्तकस्योपवर्णितम् / तापत्यमथ वासिष्ठमोर्वं चाख्यानमुत्तमम् / पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः / / 72 पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते // 87 आस्तीके सर्वनागानां गरुडस्य च संभवः / पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च / क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा / / 73 द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः / / 88 यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च / विदुरस्य च संप्राप्तिदर्शनं केशवस्य च / कथेयमभिनिवृत्ता भारतानां महात्मनाम् / / 74 खाण्डवप्रस्थवासश्च तथा राज्यार्थशासनम् // 89 विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि / नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया। अन्येषां चैव विप्राणामृषेद्वैपायनस्य च // 75 सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् / / 90 अंशावतरणं चात्र देवानां परिकीर्तितम् / पार्थस्य वनवासश्च उलूप्या पथि संगमः। दैत्यानां दानवानां च यक्षाणां च महौजसाम् / / 76 पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च // 91 नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् / / द्वारकायां सुभद्रा च कामयानेन कामिनी / अन्येषां चैव भूतानां विविधानां समुद्भवः / / 77 वासुदेवस्यानुमते प्राप्ता चैव किरीटिना // 92 वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् / हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने / शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि / / 78 संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् / / 93 तेजोशानां च संघाताद्भीष्मस्याप्यत्र संभवः / अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः।। राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः / / 79 मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् / प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च / महर्षेर्मन्दपालस्य शाङ्गयां तनयसंभवः / / 94 हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः // 80 इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् / विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् / अध्यायानां शते द्वे तु संख्याते परमर्षिणा / धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा / / 81 अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा / 95 कृष्णद्वैपायनाच्चैव प्रसूतिवरदानजा। सप्त श्लोकसहस्राणि तथा नव शतानि च / धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः / / 82 श्लोकाश्च चतुराशीतिदृष्टो ग्रन्थो महात्मना // 96 धारणावतयात्रा च मन्त्रो दुर्योधनस्य च। द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते / विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया // 83 सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् // 97 पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् / लोकपालसभाख्यानं नारदादेवदर्शनात् / घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता / / 84 राजसूयस्य चारम्भो जरासंधवधस्तथा // 98 भबातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि / / गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् / कस्य निधनं चैव नागराणां च विस्मयः // 85 राजसूयेऽर्घसंवादे शिशुपालवधस्तथा // 99 बारपणं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा / यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्यान्वितस्य च / - 13 -