________________ 1. 159. 21] आदिपर्व [1. 160. 25 न हि केवलशौर्येण तापत्याभिजनेन च / संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् / जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् / / 21 नोपलेभे ततः शान्ति संप्रदानं विचिन्तयन् // 11 तस्मादेवं विजानीहि कुरूणां वंशवर्धन / अथर्मपुत्रः कौन्तेय कुरूणामृषभो बली। ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् // 22 सूर्यमाराधयामास नृपः संवरणः सदा // 12 इति श्रीमहाभारते आदिपर्वणि अर्घ्यमाल्योपहारैश्च शश्वञ्च नृपतिर्यतः / एकोनषष्टयधिकशततमोऽध्यायः // 159 // | नियमैरुपवासैश्च तपोभिर्विविधैरपि / / 13 160 शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः। ___अर्जुन उवाच। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् // 14 तापत्य इति यद्वाक्यमुक्तवानसि मामिह / ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि / तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् // 1 तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् // 15 तपती नाम का चैषा तापत्या यत्कृते वयम् / दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् / कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्॥२ नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै // 16 वैशंपायन उवाच। यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा / एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् / तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् // 17 विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् // 3 यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः / गन्धर्व उवाच। तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः // 18 हन्त ते कथयिष्यामि कथामेतां मनोरमाम् / स सोममति कान्तत्वादादित्यमति तेजसा / यथावदखिलां पार्थ धा धर्मभृतां वर // 4 बभूव नृपतिः श्रीमान्सुहृदां दुहृदामपि // 19 उक्तवानस्मि येन त्वां तापत्य इति यद्वचः। . एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव। तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम / / 5 तस्मै दातुं मनश्चक्रे तपती तपनः स्वयम् // 20 य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा / स कदाचिदथो राजा श्रीमानुरुयशा भुवि / एतस्य तपती नाम बभूवासदृशी सुता॥६ चचार मृगयां पार्थ पर्वतोपवने किल // 21 विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो। चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः / विश्रुता त्रिषु लोकेषु तपती तपसा युता // 7 ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः // 22 न देवी नासुरी चैव न यक्षी न च राक्षसी / स मृताश्वश्वरन्पार्थ पद्भयामेव गिरौ नृपः / नाप्सरा न च गन्धर्वी तथा रूपेण काचन // 8 ददर्शासदृशीं लोके कन्यामायतलोचनाम् // 23 सुविभक्तानवद्याङ्गी स्वसितायतलोचना / स एक एकामासाद्य कन्यां तामरिमर्दनः / स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी // 9 / तस्थौ नृपतिशार्दूल: पश्यन्नविचलेक्षणः // 24 न तस्याः सदृशं कंचित्रिषु लोकेषु भारत। स हि तां तर्कयामास रूपतो नृपतिः श्रियम् / भर्तारं सविता मेने रूपशीलकुलश्रुतैः / / 10 / | पुनः संतर्कयामास रवर्धष्टामिव प्रभाम् // 25 म. भा. 28 -217 -