________________ 1. 158. 50] महाभारते [1. 159. 20 रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः // 50 विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् // 6 कामवर्णाः कामजवाः कामतः समुपस्थिताः। धर्म वायुं च शक्रं च विजानाम्यश्विनौ तथा / इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः॥५१ पाण्डं च कुरुशार्दूल षडेतान्कुलवर्धनान् / अर्जुन उवाच / पितृनेतानहं पार्थ देवमानुषसत्तमान् // 7 यदि प्रीतेन वा दत्तं संशये जीवितस्य वा।। दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः / विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये // 52 भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः // 8 गन्धर्व उवाच। उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् / संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते। जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् // 9 जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते // 53 स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति / त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् / धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः // 10 तथैव सख्यं बीभत्सो चिराय भरतर्षभ // 54 नक्तं च बलमस्माकं भूय एवाभिवर्धते / अर्जुन उवाच / यतस्ततो मां कौन्तेय सदारं मन्युराविशत् / / 11 त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ / सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन / सखे तब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् / / 55 येन तेनेह विधिना कीर्त्यमानं निबोध मे // 12 इति श्रीमहाभारते आदिपर्वणि ब्रह्मचर्य परो धर्मः स चापि नियतस्त्वयि। ___अष्टपञ्चाशदधिकशततमोऽध्यायः // 158 // यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया // 13 159 यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप / अर्जुन उवाच। नक्तं च युधि युध्येत न स जीवेत्कथंचन // 14 कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः / यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे / यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम // 1 जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः / / 15 गन्धर्व उवाच। तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् / अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। . तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः॥१६ यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन / / 2 वेदे षडङ्गे निरताः शुचयः सत्यवादिनः। यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः / धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः // 17 विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते // 3 जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् / नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् / यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवान्शुचिः॥१८ गुणान्कथयतां वीर पूर्वेषां तव धीमताम् // 4 लाभं लब्धुमलब्धं हि. लब्धं च परिरक्षितुम् / स्वयं चापि मया दृष्टश्चरता सागराम्बराम् / पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् // 19 इमां वसुमती कृत्स्ना प्रभावः स्वकुलस्य ते // 5 / पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः / वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन। | प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् / / 20 . -216 -