________________ 1. 150. 1] आदिपर्व [1. 150. 26 150 तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता। वैशंपायन उवाच। एतावानेव पुरुषः कृतं यस्मिन्न नश्यति // 13 करिष्य इति भीमेन प्रतिज्ञाते तु भारत / दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् / आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः // 1 हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे // 14 आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः / बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्।। रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् // 2 येन यूयं गजप्रख्या नियूंढा वारणावतात् // 15 किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः। वृकोदरबलो नान्यो न भूतो न भविष्यति / भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति / / 3 योऽभ्युदीयाधुधि श्रेष्ठमपि वज्रधरं स्वयम् // 16 कुन्त्युवाच / जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ। ममैव वचनादेष करिष्यति परंतपः / शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता // 17. ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च // 4 तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव / युधिष्ठिर उवाच / प्रतिकारं च विप्रस्य ततः कृतवती मतिम् / / 18 किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् / नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् / परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः // 5 बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया // 19 कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि / अर्थों द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः। लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया // 6 प्रतीकारश्च वासस्य धर्मश्च चरितो महान् // 20 यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे / यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् / राज्यं चापहृतं क्षुद्रराजिहीर्षामहे पुनः // 7 क्षत्रियः स शुभाल्लोकान्प्राप्नुयादिति मे श्रुतम्॥२१ यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः। क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् / न शेते वसतीः सर्वा दुःखाच्छकुनिना सह // 8 विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च // 22 यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् / वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि। अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः // 9 स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् / / 23 / यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् / शूद्रं तु मोक्षयराजा शरणार्थिनमागतम्। इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् // 10 प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते / / 24 . तस्य व्यवसितस्त्यागो बुद्धिमास्थाय का त्वया। एवं स भगवान्व्यासः पुरा कौरवनन्दन। कञ्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः // 11 प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् // 25 कुन्त्युवाच / युधिष्ठिर उवाच / युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम्। उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् / न चायं बुद्धिदौर्बल्याव्यवसायः कृतो मया // 12 आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् / इह विप्रस्य भवने वयं पुत्र सुखोषिताः।... ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् / / 26.. - 207 -