________________ 1. 145. 32] आदिपर्व [1. 146. 18 वरयित्वा यथान्यायं मत्रवत्परिणीय च // 32 एतद्धि परमं नार्याः कार्यं लोके सनातनम् / कुलीनां शीलसंपन्नामपत्यजननीं मम / प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् // 4 त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् / तच्च तत्र कृतं कर्म तवापीह सुखावहम् / परित्यक्तुं न शक्ष्यामि भायां नित्यमनुव्रताम् // 33 भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् // 5 कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् / एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव / बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् // 34 अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते // 6 भर्तुराय निक्षिप्तां न्यासं धात्रा महात्मना / यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि / यस्यां दौहित्रजाल्लोकानाशंसे पितृभिः सह। ' कन्या चैव कुमारश्च कृताहमनृणा त्वया // 7 स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे // 35 समर्थः पोषणे चासि सुतयो रक्षणे तथा / मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः / न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे // 8 कन्यायां नैव तु पुनर्मम तुल्यावुभौ मता // 36 मम हि त्वद्विहीनायाः सर्वकामा न आपदः / यस्मिल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् / कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् // 9 अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे // 37 कथं हि विधवानाथा बालपुत्रा विना त्वया / आत्मानमपि चोत्सृज्य तस्ये प्रेतवशं गतः / मिथुनं जीवयिष्यामि स्थिता साधुगते पथि // 10 यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्॥३८ अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् / एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः / अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् // 11 आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना // 39 उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः। . स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् / प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् // 12 अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः। साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः / सर्वैः सह .मृतं श्रेयो न तु मे जीवितं क्षमम् // 40 स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम // 13 इति श्रीमहाभारते आदिपर्वणि कथं तव कुलस्यैकामिमां बालामसंस्कृताम् / . पञ्चचत्वारिंशदधिकशततमोऽध्यायः // 145 // पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे // 14 कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् / ब्राह्मण्युवाच / अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् / / 15 न संतापस्त्वया कार्यः प्राकृतेनेव कर्हि चित् / इमामपि च ते बालामनाथां परिभूय माम् / न हि संतापकालोऽयं वैद्यस्य तव विद्यते // 1 अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा // 16 अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः / तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् / अवश्यभाविन्यर्थे वै संतापो नेह विद्यते // 2 प्रमध्यैनां हरेयुस्ते हविर्ध्वाना इवाध्वरात् // 17 मार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते / / संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः / व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै // 3 / अनर्ह वशमापन्नामिमां चापि सुतां तव // 18 -203 -