________________ 1. 145. 4] महाभारते [1. 145. 32 चेरुभैक्षं तदा ते तु सर्व एव विशां पते / अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः / बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः // 4 विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी // 18 निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि / ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च / तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् // 5 दुहित्रा चैव सहितं ददर्श विकृताननम् // 19 अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः / ब्राह्मण उवाच। अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः // 6 धिगिदं जीवितं लोकेऽनलसारमनर्थकम् / तथा तु तेषां वसतां तत्र राजन्महात्मनाम् / दुःखमूलं पराधीनं भृशमप्रियभागि च // 20 अतिचक्राम सुमहान्कालोऽथ भरतर्षभ / / 7 जीविते परमं दुःखं जीविते परमो ज्वरः / ततः कदाचिनैक्षाय गतास्ते भरतर्षभाः / जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः // 21 संगत्या भीमसेनस्तु तत्रास्ते पृथया सह // 8 एकात्मापि हि धर्मार्थो कामं च न निषेवते / अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने / एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् // 22 भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत // 9 आहुः केचित्परं मोक्षं स च नास्ति कथंचन / रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा / अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते // 23 कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे // 10 अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् / / मध्यमानेव दुःखेन हृदयेन पृथा ततः / जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् // 24 उवाच भीमं कल्याणी कृपान्वितमिदं वचः॥ 11 न हि योगं प्रपश्यामि येन मुच्येयमापदः / वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने / पुत्रदारेण वा साधु ,प्राद्रवेयमनामयम् // 25 // अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः // 12 यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि / . सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् / यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् // 26 प्रियं कुर्यामिति गृहे यत्कुटुंरुषिताः सुखम् / / 13 इह जाता विवृद्धास्मि पिता चेह ममेति च / एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति / उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् // 27 यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥ 14 स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव / / तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् / बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः // 28 तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् // 15 सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम / / __ भीम उवाच। बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम // 29 ज्ञायतामस्य यदुःखं यतश्चैव समुत्थितम् / अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन / विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् // 16 परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् // 30 वैशंपायन उवाच। सहधर्मचरी दान्तां नित्यं मातृसमां मम / तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् / सखायं विहितां देवैर्नित्यं परमिकां गतिम् // 31 आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते // 17 मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् / -202 -