________________ 1. 136.9] आदिपर्व [1. 137. 17 तदुपादीपयद्भीमः शेते यत्र पुरोचनः // 9 जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् // 2 ततः प्रतापः सुमहाशब्दश्चैव विभावसोः / नूनं दुर्योधनेनेदं विहितं पापकर्मणा। प्रादुरासीत्तदा तेन बुबुधे स जनवजः // 10 पाण्डवानां विनाशाय इत्येवं चुक्रुशुर्जनाः // 3 पौरा ऊचुः। विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः / दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना। दग्धवान्पाण्डुदायादान्न ह्येदं प्रतिषिद्धवान् // 4 गृहमात्मविनाशाय कारितं दाहितं च यत् // 11 नूनं शांतनवो भीष्मो न धर्ममनुवर्तते। अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी। द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः // 5 यः शुचीन्पाण्डवान्बालान्दाहयामास मत्रिणा // 12 ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः / दिष्ट्या त्विदानी पापात्मा दग्धोऽयमतिदुर्मतिः। संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि // 6 अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान // 13 ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् / वैशंपायन उवाचं। निषादी ददृशुर्दग्धां पञ्चपुत्रामनागसम् // 7 एवं ते विलपन्ति स्म वारणावतका जनाः / खनकेन तु तेनैव वेश्म शोधयता बिलम् / परिवार्य गृहं तञ्च तस्थू रात्रौ समन्ततः // 14 पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् // 8 पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः / ततस्ते प्रेषयामासुधृतराष्ट्रस्य नागराः। बिलेन तेन निर्गत्य जग्मुगूढमलक्षिताः // 15 पाण्डवानमिना दग्धानमात्यं च पुरोचनम् // 9 तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः। श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् / न शेकुः सहसा गन्तुं सह मात्रा परंतपाः 16 विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः // 10 भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः / अद्य पाण्डुम॒तो राजा भ्राता मम सुदुर्लभः / जगाम भ्रातृनादाय सर्वान्मातरमेव च // 17 तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः // 11 स्कन्धमारोप्य जननी यमावङ्केन वीर्यवान् / गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्। पार्थों गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ // 18 / सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् // 12 तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् / कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च। स जगामाशु तेजस्वी वातरंहा वृकोदरः॥ 19 ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि // 13 इति श्रीमहाभारते आदिपर्वणि एवंगते मया शक्यं यद्यत्कारयितुं हितम् / षटत्रिंशदधिकशततमोऽध्यायः // 136 // पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः // 14 137 एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः / वैशंपायन उवाच / उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः॥ 15 अथ रात्र्यां व्यतीतायामशेषो नागरो जनः / चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः / तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् // 1 विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः॥ 16 निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः / पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् / म. भा, 25 - 193 -