________________ 1. 134. 5] आदिपर्व [1. 135.2 अलंकृतं जनाकीर्णं विविशुरिणावतम् // 5 युधिष्ठिर उवाच। ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् / इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये / ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु // 6 | नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः // 19 नगराधिकृतानां च गृहाणि रथिनां तथा। यदि विन्देत चाकारमस्माकं हि पुरोचनः। उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि // 7 / शीघ्नकारी ततो भूत्वा प्रसह्यापि दहेत नः 20 / अर्चिताश्च नरः पौरैः पाण्डवा भरतर्षभाः। नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः / जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः॥८ तथा हि वर्तते मन्दः सुयोधनमते स्थितः // 21 तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च। . अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः / आसनानि च मुख्यानि प्रददौ स पुरोचनः // 9 कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः। तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः। धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः // 22 : उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः // 10 वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि / दशरात्रोषितानां तु तत्र तेषां पुरोचनः / स्पशै! घातयेत्सर्वान्राज्यलुब्धः सुयोधनः // 23 निवेदयामास गृहं शिवाख्यमशिवं तदा // 11 अपदस्थान्पदे तिष्ठनपक्षान्पक्षसंस्थितः। तत्र ते पुरुषाव्याघ्रा विविशुः संपरिच्छदाः / हीनकोशान्महाकोशः प्रयोगैर्घातयेद्धवम् // 24 / पुरोचनस्य वचनात्कैलासमिव गुह्यकाः // 12 तदस्माभिरिमं पापं तं च पापं सुयोधनम् / तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः / वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् // 25 उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः / ते वयं मृगयाशीलाश्चराम वसुधामिमाम् / जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् // 13 तथा नो विदिता मार्गा भविष्यन्ति पलायताम् // कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप / भौमं च बिलमद्यैव करवाम सुसंवृतम् / शाणसर्जरसं व्यक्तमानीतं गृहकर्मणि / गूढोच्छासान्न नस्तत्र हुताशः संप्रधक्ष्यति // 27 मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् // 14 वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः / शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि / .. पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः // 28 विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः // 15 इति श्रीमहाभारते आदिपर्वणि इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा / चतुस्विंशदधिकशततमोऽध्यायः // 134 // आपदं तेन मां पार्थ स संबोधितवान्पुरा // 16 135 ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् / वैशंपायन उवाच। आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः // 17 विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् / ___ भीम उवाच। विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत // 1 यदिदं गृहमाग्नेयं विहितं मन्यते भवान् / प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् / खत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् // 18 / पाण्डवानां प्रियं कार्यमिति किं करवाणि वः // 2 - 191 -