________________ 1. 127. 24 ] महाभारते [1. 129.5 परेण साम्नाभ्यवदत्सुयोधनम् / सखायं मां विजानीहि पाञ्चाल यदि मन्यसे // 12 युधिष्ठिरस्याप्यभवत्तदा मति द्रुपद उवाच। ने कर्णतुल्योऽस्ति धनुर्धरः क्षितौ / / 24 अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु / / इति श्रीमहाभारते आदिपर्वणि प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् // 13 सप्तविंशत्यधिकशततमोऽध्यायः॥ 127 // वैशंपायन उवाच / 128 एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत / वैशंपायन उवाच। सत्कृत्य चैनं प्रीतात्मा राज्या प्रत्यपादयत् // 14 ततः शिष्यान्समानीय आचार्यार्थमचोदयत् / माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् / द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते // 1 सोऽध्यावसहीनमनाः काम्पिल्यं च पुरोत्तमम् / पाश्चालराज द्रुपदं गृहीत्वा रणमूर्धनि / दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी / / 15 पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा // 2 द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम है / तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः / क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् // 16 आचार्यधनदानार्थं द्रोणेन सहिता ययुः // 3 हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च। ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः / पुत्रजन्म परीप्सन्वै स राजा तदधारयत् / ममृदुस्तस्य नगरं द्रुपदस्य महौजसः // 4 / अहिच्छत्रं च विषयं द्रोणः समभिपद्यत // 17 ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि / एवं राजन्नहिच्छत्रा पुरी जनपदायुता। उपाजगुः सहामात्यं द्रोणाय भरतर्षभाः / / 5 युधि निर्जिस्य पार्थेन द्रोणाय प्रतिपादिता // 18 भमदर्प हृतधनं तथा च वशमागतम् / इति श्रीमहाभारते आदिपर्वणि स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् // 6 अष्टाविंशत्यधिकशततमोऽध्यायः // 128 // प्रमृद्य तरसा राष्ट्र पुरं ते मृदितं मया / 129 प्राप्य जीवरिपुवशं सखिपूर्व किमिष्यते // 7 वैशंपायन उवाच / एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् / प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् / मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् / / 8 / दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मतिः // 1 आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह / ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः / तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ / / 9 अनेकैरभ्युपायैस्तांञ्जिघांसन्ति स्म पाण्डवान् // प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ / पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः / वरं ददामि ते राजनराज्यस्यार्धमवाप्नुहि // 10 उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः // 3 अराजा किल नो राज्ञां सखा भवितुमर्हति / / गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा। अतः प्रयतितं राज्ये यज्ञसेन मया तव / / 11 / कथयन्ति स्म संभूय चत्वरेषु सभासु च // 4 राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे। प्रज्ञाचक्षुरचक्षुष्वाद्धृतराष्ट्रो जनेश्वरः / - 186 -