________________ 1. 126. 36] आदिपर्व [1. 127. 24 अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः // 36 सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् / सच्छत्रवालव्यजनो जयशब्दान्तरेण च / वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् / / 10 उवाच कौरवं राजा राजानं तं वृषस्तदा // 37 क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना / अस्य राज्यप्रदानस्य सदृशं किं ददानि ते / शूराणां च नदीनां च प्रभवा दुर्विदाः किल // 11 प्रबृहि राजशार्दूल कर्ता ह्यस्मि तथा नृप। सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् / अत्यन्तं संख्यमिच्छामीत्याह तं स सुयोधनः // 38 दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् // 12 एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत / आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि / हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः / / 39 श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः // 13 . इति श्रीमहाभारते आदिपर्वणि क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः / षड्विंशत्यधिकशततमोऽध्यायः // 126 // आचार्यः कलशाजातः शरस्तम्बाद्गरुः कृपः / 127 भवतां च यथा जन्म तदप्यागमितं नृपैः // 14 वैशंपायन उवाच। सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् / ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः / कथमादित्यसंकाशं मृगी व्याघ्र जनिष्यति // 15 विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव / / 1 पृथिवीराज्यमोऽयं नाङ्गराज्यं नरेश्वरः / तमालोक्य धनुस्त्यक्त्वा पितृगौरवयत्रितः / अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना // 16 कर्णोऽभिषेकाशिराः शिरसा समवन्दत // 2 यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् / ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः। रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् // 17 पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः / / 3 ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् / परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः / साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् // 18 अङ्गराज्याभिषेकामश्रुभिः सिषिचे पुनः // 4 ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप / तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः / दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ // 19 भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव // 5 पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते / न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् / भीष्मेण सहिताः सर्वे ययुः स्खं खं निवेशनम् / / कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया // 6 अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत / अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम / कश्चिदुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा // 21 श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे // 7 कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् / एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः / पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत // 22 गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत // 8 दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव / ततो दुर्योधनः कोपादुत्पपात महाबलः / भयमर्जुनसंजातं क्षिप्रमन्तरधीयत // 23 भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः / / 9 स चापि वीरः कृतशस्त्रनिश्रमः म.भा. 24 - 185 -