________________ 1. 123. 47] महाभारते [1. 123. 74 द्रोण उवाच / मुहूर्तादिव तं द्रोणस्तथैव समभाषत / शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः / पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत // 61 भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः // 47 पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत / मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् / न तु वृक्षं भवन्तं वा पश्यामीति च भारत // 62 एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः॥४८ ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः / वैशंपायन उवाच / प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् // 63 ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः / भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः / संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुश्च च // 49 शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् 64 ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महावरम् / अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः / तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः // 50 मुश्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् / / 65 ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् / ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह / स मुहूर्तादुवाचेदं वचनं भरतर्षभ // 51 शिर उत्कृत्य तरसा पातयामास पाण्डवः // 66 पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज / तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुनम् / पश्यामीत्येवमाचार्य प्रत्युवाच युधिष्ठिरः / / 52 मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् // 67 स मुहूर्तादिव पुनāणस्तं प्रत्यभाषत / कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः। अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि // 53 जगाम गङ्गामभितो मजितुं भरतर्षभ / / 68 तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् / अवगाढमथो द्रोणं. सलिले सलिलेचरः / भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः // 54 पाहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः // 79 तमुवाचापसर्पति द्रोणोऽप्रीतमना इव / स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् / नैतच्छक्यं त्वया वेढे लक्ष्यमित्येव कुत्सयन् // 55 ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव // 70 ततो दुर्योधनादीस्तान्धार्तराष्ट्रान्महायशाः / तद्वाक्यसमकालं तु बीभत्सुनिशितैः शरैः। तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत // 56 आवापैः पञ्चभिहिं मग्नमम्भस्यताडयत् / अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् / इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे / / 71 तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः॥५७ तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् / ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत / विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा // 72 त्वयेदानी प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् // 58 स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः। मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः / ग्राहः पञ्चत्वमापेदे जवां त्यक्त्वा महात्मनः // 73 वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् // 59 / अथाब्रवीन्महात्मानं भारद्वाजो महारथम / एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।। गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् / तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः // 60 / अखं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् // 74 - 180 -